SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ( 8) - -m mersion शर्कराक्षीरदधिभिः पथ्यं चैव प्रदापयेत् । पूज्यपादोपदिष्टोऽयं सर्ववरगजांकुशः प्र. १ पृ. ३०. ज्वाराणां चण्डभानुरसः [ नित्यनार्थीये ] मृतातत्रैगुण्यगन्धं परिमितममृतं तीक्ष्णक भानुनेत्र । तालं स्यात्तच्चतुष्कं गगनमथयुगं मारिचं सर्वतुल्यम् ।। एवं दद्यानिहन्ति ज्वरवनदहनस्तामसाहेः खगेन्द्रः । कासश्वासापहन्ता क्षयतरुदहनः पाण्डुरोगापहन्ता । वातव्याधीभसिंहो ह्युदरजलनिधेः शोषको वाडवानिः। नष्टानेदीपकः स्याज्जठरमलमहालंशहद्रोगहारी ! मूळव्याध्यन्धकारमशमनतपनः कुष्ठरोगापहन्ता । नाम्नायं चण्डभानुः सकलगदहरो भाषितः पूज्यपादैः ॥ शोफमुद्गररसः रसं गन्धं भृतं तानं पथ्यावालुकगुग्गुलं । सपमाज्यन संयुक्तं गुलिकाः कारयेत्ततः एकैकां सेवयद्वैद्यः शोफपाण्ड्वापनुत्तये । शीतलं च जलं देयं तकं चाम्लं विवर्जयेत् शोफमुद्रनाम्नाय पूज्यपादेन निर्मितः । रसरत्नसमुचयकारने कणेरी पूज्यपादश्च इत्यादिरूप से पूज्यपादका उल्लेख अपने प्रथमें किया है । __ इससे भी स्पष्ट है कि पूज्यपादने वैद्यक ग्रंथ का निर्माण किया था । महर्षि चामुंडरायने पूज्यपाद स्वामीकी निम्नलिखित शब्दोंसे प्रशंसा की है। मुकविषणुतव्याकरणकर्तृगळू गगनगमनसामर्थ्यरताकिंक तिळिकरेंदु पोगवुदु सकलजनं पूज्यपादभट्टारकरम् ॥ प्राचीन ऋषि श्री शुभचंद्र ने अपने ज्ञानार्णवमें पूज्यपाद की प्रशंसा करते हुए लिखा है कि अपाकुति यद्वाचः कायवाक्चित्तसंभवम् । कलंकमंगिनां सोऽयं देवनंदी नमस्यते ॥ इसी प्रकार पार्श्वपंडितने पूज्यपाद स्वामी के संबंध में लिखते हुए उसी आशयको पष्ट किया है कि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001938
Book TitleKalyankarak
Original Sutra AuthorUgradityacharya
AuthorVardhaman Parshwanath Shastri
PublisherGovind Raoji Doshi Solapur
Publication Year1940
Total Pages908
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Ayurveda, L000, & L030
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy