SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कल्याणकारके भावार्थ:-इस प्रकारके शकुनोंसे रोगीके भाग्यको निश्चय करके रोगीके पास जाकर उसके सर्व शरीरके लक्षणोको देखें । वह रोगी दीर्वायुषी होनेपर भी वैद्यको उचित है कि वह रोगीकी उमरमैं कितने वर्ष तो बीत गये ओर कितने बाकी रहे इस बातका विचार करें ॥ ४० ॥ सामुद्रिकशास्त्रनुसार अल्पायुमहायपरीक्षा यस्याति कोमलतरावतिमांसलौच स्निग्धावशांकतरुपल्लवपंकजाभौ नानासुरूपयुतगाढावशालदीर्घ रेखान्वितावमलिनाविह पाणिपादौ ॥ ४१ ॥ यस्यातिपेशलतरावधिकौच कर्णी नीलोत्पलाभनयने दशनास्तथैव मुक्तोपमा सरसदाडिमबीजकल्पा स्निग्धोन्नतायतललाटकचाच यस्य ॥ ४२ ॥ यस्यायताः श्वसितवीक्षण बाहुपुष्टाः स्थलास्तथांगुलिनखानननासिकास्स्यु हुस्वा रसेंद्रियगलोदरमेदजंघाः निम्नाश्च संधिवरनाभिनिगूढगुल्फाः ॥४३॥ यस्यातिविस्तृतमुरस्तनयाभ्रुवोर्वा दीर्घातरं निभतगृहशिराप्रतानाः यस्याभिषिक्तमनुलिप्तमिहामेव शुष्यच्छरिमथ मस्तकमेव पश्चात् ॥४४॥ आजन्मनः प्रभति यस्यःहि रोगमुक्तः कायः शनेश्च परिवृद्धिमुपेति नित्यम् शिक्षाकलापमपि यस्य मतिः मुशक्ता ज्ञातुं च यस्य निखिलानि दृढेंद्रियाणि ॥ ४५ ॥ मुस्निग्धमूक्ष्ममदुकेशचयश्च यस्य प्रायस्तथा प्रविरलाः तनुरोमकूपाः यस्येदृशं वपुरनिंद्यसुलक्षणांक तस्याधिक धनमतीव च दीघेमायुः ॥ ४६॥ इत्येवंसकलसुलक्षणैः पुमांस्यादीर्घायुस्तदपरमर्धमायुरधैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001938
Book TitleKalyankarak
Original Sutra AuthorUgradityacharya
AuthorVardhaman Parshwanath Shastri
PublisherGovind Raoji Doshi Solapur
Publication Year1940
Total Pages908
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Ayurveda, L000, & L030
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy