SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ षड्द्रव्य-पश्चास्तिकाय वर्णन ] वृहद्रव्यसंग्रहः अतः परं सूत्रपञ्चकपर्यन्तं पञ्चास्तिकायव्याख्यानं करोति । तत्रादौ गाथापूर्वार्द्धन षड्द्रव्यव्याख्यानोपसंहार उत्तरार्धेन तु पञ्चास्तिकायव्याख्यानप्रारम्भः कथ्यते; एवं छब्भेयमिदं जीवाजीवप्पभेददो दव्वं । उत्तं कालविजत्तं णादव्वा पंच अस्थिकाया दु ।। २३ ।। एवं षड्भेदं इदं जीवाजीवप्रभेदतः द्रव्यम् । उक्तं कालवियुक्तं ज्ञातव्याः पञ्च अस्तिकायाः तु ॥ २३ ॥ व्याख्या-“एवं छन्भेयमिदं जीवाजीवप्पभेददो दव्वं उत्तं" एवं पूर्वोक्तप्रकारेण षड्भेदमिदं जीवाजीवप्रभेदतः सकाशादद्रव्यमुक्तं कथितं प्रतिपादितम् । 'कालविजुत्तं णावव्वा पंच अत्थिकाया दु" तदेव षड्विधं द्रव्यं कालेन वियुक्तं रहितं ज्ञातव्याः पञ्चास्तिकायास्तु पुनरिति ॥ २३ ।। पञ्चेति संख्या ज्ञाता तावदिदानीमस्तित्वं कायत्वं च निरूपयति; संति जदो तेणेदे अत्थीत्ति भणंति जिणवरा जम्हा । काया इव बहुदेसा तम्हा काया य अस्थिकाया य ।। २४ ।। सन्ति यतः तेन एते अस्ति इति भगति जिनवराः यस्मात् । काया इव बहुदेशाः तस्मात् कायाः च अस्तिकायाः च ॥ २४ ॥ व्याख्या-'संति जदो तेणेदे अत्थीत्ति भणंति जिणवरा" सन्ति विद्यन्ते यत एते जीवाद्या अब इसके पश्चात् पाँच सूत्र पर्यन्त पंचास्तिकायका व्याख्यान करते हैं। और उनमें भी प्रथम गाथाके पूर्वार्धसे छहों द्रव्योंके व्याख्यानका उपसंहार और उत्तरार्धसे पंचास्तिकायके व्याख्यानका आरंभ करते हैं-- ___ गाथाभावार्थ-इस प्रकार एक जीव द्रव्य और पाँच अजीव द्रव्य ऐसे छह प्रकारके द्रव्यका निरूपण किया। इन छहों द्रव्योंमेंसे एक कालके विना शेष पाँच अस्तिकाय जानने चाहिये ।।२३।। व्याख्यार्थ---"एवं छन्भेयमिदं जीवाजीवप्पभेददो दव्वं उत्तं" ऐसे पूर्वोक्त प्रकारसे जीव तथा अजीवके भेदसे यह द्रव्य छह प्रकारका कहा गया । “कालविजुत्तं णादव्वा पंच अस्थिकाया दु" और कालरहित वही छह प्रकारका द्रव्य अर्थात् कालके विना शेष पाँच द्रव्योंको पाँच अस्तिकाय समझना चाहिये ।। २३ ।। अब अस्तिकायसंबन्धिनी पाँच यह संख्या तो जानी हुई है ही, इसलिये अस्तित्व तथा कायत्वका निरूपण करते हैं. गाथाभावार्थ-पूर्वोक्त जीव, पुद्गल, धर्म, अधर्म तथा आकाश ये पाँचों द्रव्य विद्यमान हैं इसलिये जिनेश्वर इनको ‘अस्ति' (है) ऐसा कहते हैं और ये कायके समान बहु प्रदेशोंको धारण करते हैं इसलिये इनको ‘काय' कहते हैं। अस्ति तथा काय दोनोंको मिलानेसे ये पाँचों 'अस्तिकाय होते हैं ।। २४ ॥ व्याख्यार्थ–“संति जदो तेणेदे अत्थीति भणंति जिणवरा" जीवसे आदि लेके आकाश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001919
Book TitleBruhaddravyasangrah
Original Sutra AuthorNemichandrasuri
AuthorManoharlal Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages228
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Principle, & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy