SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रनाटकम् । रोहिताश्वः-तुम मं विक्कणेसि । अंब अहं तुह समीवे चिहिस्सं । न उण परघरे गमिस्सं । राजा--(अपवार्य) देवि निवारय कथमपि वत्सं । न शक्नोमि समाकर्णयितुं सकरुणं वचः । सुतारा-पुत्तय तुमं चक्कवट्टी भविस्सइ तावि कोवि तुमं न विक्किणस्सदि । चिट्ठ मा रुअसु । राजा-(विलोक्य) देवि यथायमितस्ततः सविक्रयाकुलो लोकः परिभ्राम्यति तथा व्यक्तं भृत थिकेयम् । तदस्यामूर्द्धस्था एवास्महे । अपि ना को ... क्रीणीयात् । (सर्वे परिपाट्या तिष्ठति । राजा किमपि विमृश्य निष्क्रम्य च गृहीतदर्भपूल: प्रविशति) सुतारा-अजउत्त किं नेदं । राजा-देवि क्रेतव्यमानुषाभिज्ञानमिदम् । (आत्मनः सुताराया रोहिताश्वस्य च शिरसि दर्भपूलं निवेशयति) रोहिताश्वः-(सास्रम्) ताद मा मह सिरसि दब्भं पख्किवेसु (शिरो धूनयति) राजा-(सवाष्पम् ) वत्स विधेहि मे वचनम् । तुभ्यमहं हस्ति दास्यामि । सुतारा-(सबाष्पम्) साँ कत्थ रज्जनत्थिप सा विक्कयविडंबणा कत्थ । एगंमि विही जंमे जम्मसयं दसइ कियंतो ॥८॥ राजा-(सधैर्यम्) देवि १ वं मां विक्रीणासि । अंब अहं तव समीपे स्थास्यामि । न पुनः परगृहे गमिष्यामि, २ पुत्रक वं चक्रवर्ती भविष्यसि तदापि कोऽपि त्वां न विक्रेष्यति । तिष्ठ मा रुदिहि. ३ आर्यपुत्र किमेतत्. ४ तात मा मम शिरसि दर्भ प्रक्षिप. ५ सा कथं राज्याधीशता सा विक्रयविडंबना कथम् । एकस्मिन् विधिर्जन्मनि जन्मसर्व दर्शयति कियत्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy