SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । परिभ्रष्ट राज्यात्परिहृतसमीपः परिकरैर्ननामांतर्द्धये किमपि नच लज्जे रिपुकुलात् । प्रतिज्ञातं कृत्यं घटयितुमुपारूढमनसा मुदात्तानां सोऽयं दुरितपरिरंभो ननु महः ॥ ५ ॥ सुतारा -- ( सबाष्पम् ) 'तं किंपि दिवत्थू अतक्विअं कज्जमेअमुत्थरियं । अप्पाणस्स परिहवो महूसवो जत्त वैरीणां ॥ ६ ॥ राजा --- किमेवमभिदधासि । श्रियो वा स्थाम्ना वा विधिभिरपरैर्वा किमपरं परेभ्यो हीनः स्यां यदि ननु तदानीं परिभवः । पुरा चीर्णं कर्म प्रथयति यदेतां तु घटनां परेषामत्रार्थे प्रसरतु कुतस्त्यो मदमहः ॥ ७ ॥ तदलमपरमीमांसया । प्रयतस्व पुरीमध्यमध्यासितुम् । (सुतारा सखेदमुत्थाय परिक्रामति) २७ राजा - (विमृश्य) देवि प्रत्यासीदति कनकदानावधिर्मासः । तद्विचिंतय कनकसंपत्तिम् । सुतारा - (सखेदम् ) मं एदं वत्सं विक्किणिय हिरणं गिरहदु अज्जउत्तो । राजा - ( साक्षेपम् ) किमेवमभिदधाति भवती । यदि विक्रयस्तदा सर्वेषां न पुनरेकस्य कस्यचित् । रोहिताश्वः - ( सालम् ) तौय मं मा विक्किणेसु । अंब निवारेहि तां जेण मं न विक्कणे | ( सुतारा तारखरं रोदिति ) राजा- - ( सवाष्पं निरुध्य) वत्स कस्त्वां विक्रेष्यति । १ तत् किमपि दैववस्तु अतर्कितं कार्यमेकमुत्तीर्णम् । आत्मनः परिभवो महोत्सवो यत्र वैरीणाम् २ मामेतं वत्सं विक्रीय हिरण्यं गृह्णात्वार्यपुत्रः. ३ तात मां मा विक्रीणीहि । अंब निवारय तातं येन मां न विक्रीणाति, 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy