SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रनाटकम् । न सांप्रतं सांप्रतमुन्नतस्थिते निजां प्रतिज्ञां प्रति कालयापना ॥ ५ ॥ राजा-भगवन् कः कालयापनां करोति । उपनीतमेव कनकं पश्य । अंगारमुखः-महाराज । अकांडकोपेऽपि तपस्विनो दशां विशंति तां या वचसामगोचरा । निजार्धभंगे सरुजस्तु तामसी दधत्यगम्यां मनसोऽपि विक्रियाम् ॥ ६ ॥ वसुभूतिः-तपोधना अपि तामसी दशामुपासत इति केषां वाचोयुक्तिः। अंगारमुखः-(सोपहासम्) महाराज तपोधनाचारचतुरः कोऽयम्। राजा-मुने अमात्योऽयम् । कुलपतिः-किंनिमित्तोऽयं विलंबः । (प्रविश्य कनकभृतभाजनहस्तः कुंतल:) कुंतल:-इदं कनकम् आदिशतु देवः । राजा-मुनेरुपनय । कुलपतिः -(सरोषमिव) किमिदम् । राजा-वंचनाकनकम् । कुलपतिः-कुतः समानीतमेतत् । कुंतल:-कनककोशात् । कुलपतिः-कोशः पृथिव्या मध्ये किं बहिः । राजा-मध्ये । कुलपतिः-पृथिव्यां कः स्वामी । राजा-कुलपतिः । कुलपतिः-अंगारमुख अस्मत्कांचनेनात्मानमनृणं कुर्वतः त्रैशंकवस्य महती सत्त्वकाष्ठा । राजा-समीचीनमाह अथ कुलपतिः । कुंतल कनकं यथास्थानमुपनय । (कुंतलो निष्क्रांतः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy