SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । १५ कुलपतिः -- व्रजामो वयम् । दृष्टं भवतः सत्यं सत्त्वं च । राजा - विलंबध्वं यूयं यावत्कनकमायात्यन्यतः | ( पुनरमात्यस्य कर्णे) एवमेवम् । वसुभूतिः - कोऽत्र भोः । (प्रविश्य) पुरुषः- एषोऽस्मि । वसुभूति: - ( पुरुषस्य कर्णे) एवमेवम् । ( पुरुषो निष्क्रांतः) कुलपति:-- पुरी स्पृष्ट्वा क्रांत्वा भुवमुपहतस्तापसविधिमैया तस्मात्कन्याकनकमुपनेतुं भवभृशः । न चेत्त्वां भ्रूणस्त्रीवधकमधिक क्रोधविधुरो विधास्ये शापोत्थज्वलद्नलभस्मीकृततनुम् ॥ ७ ॥ राजा - ( सभयम् ) अमात्य कोऽयं विलंबः । (प्रविश्य) प्रतीहारः - देव वणिजो द्वारि संति । राजा - शीघ्रं प्रवेशय । (आदेश: प्रमाणमित्यभिधाय प्रतीहारो निष्क्रांतः) (ततः प्रविशति कृतोष्णीषाः पंचषा वणिजः ) कुलपति : - (अपवार्य) अंगारमुख वणिजो दिव्येन प्रभावेण निवारय । अंगारमुखः पूर्वमेव निवारिताः । वसुभूतिः - (वणिजां कर्णे) एवमेवम् । वणिजः - ( अपवार्य परस्परम् ) अदोवरं अह्माणं तावसो सामी ता किं हरियंदस्य कणगेण दिनेण । राजा - ( सविनयम् ) अधस्ताद्वः पौराः कृत इव मया पाणिरघृणादृणादेतस्मान्मां विरहयत यूयं कथमपि । १ अतः परमस्माकं तापसः स्वामी तत् किं हरिश्चंद्रस्य कनकेन दत्तेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy