SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५६] नलविलासे अन्नं च असरिससिणेहं जणं सयमणुसरंती कविजलाए वि लज्जेमि । मकरिका-(सरोषम् ) 'सहयारवीहियं पि अणुसरंती सरिससिणेहा, महाराओ उण विदन्भेसु वि समागदो असरिससिणेहो ? __दमयन्ती- 'मयरिए ! न पारेमि तए सह जंपिदुः, ता मयणपूयानिमित्तं कुसुमाइं उवचिणिस्सं । (इति सर्वा: परिक्रामन्ति) राजा-कथमितोऽभिवर्तते देवी ? दृष्टे ! द्रष्टुमितः स्पृहां कुरु पुरः पुत्री विदर्भे शितु नत्वागच्छति विभ्रती स्मरकरिक्रीडावनं यौवनम् । यद्वक्वेन्दुविलाससम्पदमतिश्रद्धालुरालोकितु पौलोमिपतिरुद्वहत्यनिमिषं चक्षुःसहस्रं किल ॥२२॥ कलहंस ! उपनय पत्रमेकम् । कलहंसः इदम् । अन्यच्च, असहशस्नेहं जन स्वयमनुसरन्ती कपिञ्जलाया अपि लज्जे । १. सहकारवीथिकामप्यनुसरन्ती सदृशस्नेहा, महाराजः पुनविद भैष्वपि समागतोऽसदृशस्नेहः ! २. मकरिके ! न पारयामि त्वया सह जल्पितुम् । ततो मदन पूजानिमित्तं कुसुमान्युपचेप्ये । - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy