________________
तृतीयोऽङ्कः
[५५ तदिदमखिलं वेषश्चेतस्यहं यदि वल्लभो ध्रुवमपरथा दोषः स्वार्थं जनो बहु मन्यते ॥१६॥
कलहंसः-परमार्थोऽयम् । मांसदृशो गुण-दोषौ ब्रुवते स्वास्तिभङ्गसापेक्षाः । ज्ञानदृशस्तु यथास्थितपदार्थवृत्तान्तमनुरुध्य ॥२०॥
मकरिका- 'भट्टिणि ! पसना होहि ।
दमयन्ती- 'मयरिए ! अहं कया वि किं अप्पसन्ना, जं एवं मंतेसि ?
मकरिका- कहं नाम न अप्पसन्ना, जं हिदयवल्लहं जणं पिच्छिय दूरं चिट्ठसि ?
दमयन्ती- मयरिए ! नाहमिदिसं कनाजणस्स अणुचिदं अणुट्ठिदु साहसिणी । किं च
आलाव--हास--परिरंभणाई पेमस्स परियरो एसो। पेमं उण नयणतिभागभूरिपरिघोलिरा दिट्ठी ॥२१॥
१. भत्रि ! प्रसन्ना भव । २. मकरिके ! अहं कदापि किमप्रसन्ना, यदेवं मन्त्रयसे ? ३. कथं नाम नाप्रसन्ना यद् हृदयवल्लभं जनं दृष्ट्वा दूरं तिष्ठसि ? ४. मकरिके ! नाहमीदृशं कन्याजनस्यानुचितमनुष्ठातु साहसिनी । किञ्च
आलाप-हास-परिरम्भणानि प्रेम्णः परिकर एषः । प्रेम पुननयनत्रिभागभूरिपरिघूर्णमाना दृष्टिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org