SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः [५५ तदिदमखिलं वेषश्चेतस्यहं यदि वल्लभो ध्रुवमपरथा दोषः स्वार्थं जनो बहु मन्यते ॥१६॥ कलहंसः-परमार्थोऽयम् । मांसदृशो गुण-दोषौ ब्रुवते स्वास्तिभङ्गसापेक्षाः । ज्ञानदृशस्तु यथास्थितपदार्थवृत्तान्तमनुरुध्य ॥२०॥ मकरिका- 'भट्टिणि ! पसना होहि । दमयन्ती- 'मयरिए ! अहं कया वि किं अप्पसन्ना, जं एवं मंतेसि ? मकरिका- कहं नाम न अप्पसन्ना, जं हिदयवल्लहं जणं पिच्छिय दूरं चिट्ठसि ? दमयन्ती- मयरिए ! नाहमिदिसं कनाजणस्स अणुचिदं अणुट्ठिदु साहसिणी । किं च आलाव--हास--परिरंभणाई पेमस्स परियरो एसो। पेमं उण नयणतिभागभूरिपरिघोलिरा दिट्ठी ॥२१॥ १. भत्रि ! प्रसन्ना भव । २. मकरिके ! अहं कदापि किमप्रसन्ना, यदेवं मन्त्रयसे ? ३. कथं नाम नाप्रसन्ना यद् हृदयवल्लभं जनं दृष्ट्वा दूरं तिष्ठसि ? ४. मकरिके ! नाहमीदृशं कन्याजनस्यानुचितमनुष्ठातु साहसिनी । किञ्च आलाप-हास-परिरम्भणानि प्रेम्णः परिकर एषः । प्रेम पुननयनत्रिभागभूरिपरिघूर्णमाना दृष्टिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy