SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ धोरधोण:-कापालिका, चित्रसेनस्य चरः । लम्बस्तनी-कापालिकघोरघोणस्य भार्या । कुरङ्गका-विदर्भराजपुरुषः । मुकुल:-विदर्भराजोद्यानरक्षकः। कौशलिका-दमयन्त्या दासी । वसुदत्तः-भीमरथस्यामात्यः । मङ्गलक:--विदर्भराजपुरुषः । माधवसेनः--विदर्भराजान्तःपुरकञ्चुकी । बल:-काशीक्षितिपतिः । विजयवर्मा--मथुराधिपतिः। दधिपर्ण:--अयोध्याधिपतिरिक्ष्वाकुकुलीनः । सपर्ण:--दधिपर्णस्यामात्यः। जीवलक:--दधिपर्णनृपपुरुषः। बाहुकः--दधिपर्णस्य सूपकारो विपर्यस्तरूपधारी नलः। ऋतुपर्णः--अचलपुरस्वामी । धनदेवः--अचलपुरनिवासी सार्थवाहः । गन्धारः- 1 धनदेवसार्थवाहस्य मनुष्यो। पिङ्गलकः-- भस्मकः--लम्बोदरः कापालिकः : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy