________________
१३
पात्र -- परिचयः
नल:- निषधाधिपतिः ।
दमयन्ती - विदर्भाधिपतिभीमरथस्य पुत्री नलनृपस्य पत्नी । किम्पुरुषः - नलनृपस्यामात्यः ।
कूबर : - युवराजो निषधस्य पुत्रः । भीमरथः- विदर्भाधिपतिर्दमन्त्याः पिता ।
पुष्पवती - भीमरथस्य पत्नी दमयन्त्या माता ।
कलहंसः - नलवयस्यः ।
खरमुख:- विदूषकः ।
कोरकः - राजभाण्डारिको नलसत्कः ।
सिंहलक:
Jain Education International
}
राजपुरुषौ नलपरिग्रहे ।
माकन्द:
शेखरः - मत्तमयूरोद्यानरक्षकः ।
लम्बोदरः - कापालिको घोरघोणस्य शिष्यः ।
चित्रसेनः - कलचुरिपतिः चेदिपतिः ।
मेषमुखः - चित्रसेनस्य प्रणिधिर्घोरघोणनामधारी कापालिकः । कोष्ठकः - लंबोदर नामधारी कापालिक, चित्रसेनस्य चरः, घोरघोणस्यानुचरः । मकरिका - करङ्कवाहिनी नलपरिग्रहे । कपिञ्जला-विदर्भराजचामरग्राहिणी दमयन्त्याः सखी ।
For Private & Personal Use Only
www.jainelibrary.org