SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ नलविलासे मकरिका- 'चिट्ठदु सव्वे वि, पढमं अहं चिदाए पविसिस्सं । न सक्केमि तुम्हाण मरणं पिच्छिदु । नलः -- (स्वगतम् ) उक्तं भुजगरूपधारिणा तातेन 'यदि ते स्वरूपेण प्रयोजनं भवति तदा मामनुस्मरेः' । ( पटं प्रावृत्य स्मरणं नाटयति । पुनरात्मानं विलोक्य ) कथं नल एवास्मि जातः । 1 दमयन्तो - 'भयवं हुयासण | नमो दे । भयवंतो लोकपाला ! कधेहिं एदं मह चरिदं परलोगगयस्स अञ्जउत्तस्स । ( नेपथ्ये ) हा वत्से ! क मामेकाकिनं चरमे वयसि परित्यज्य प्रयासि ? हा हरिणनयणे ! मयंकवयणे ! सिरीससोमाले ! वत्से ! किं अत्तणो मरणेण भीमरहं मारेसि ? दमयन्ती -- ( आकर्ण्य ) नूणं में वारिदु तादो अंबा य समागच्छदि, ता लहुं पविसेमि । ( चितां प्रदक्षिणीकृत्याधिरोदुमिच्छति ) १२६ ] · १. तिष्ठन्तु सर्वेऽपि प्रथममहं चितां प्रवेक्ष्यामि । न शक्नोमि युष्माकं मरणं द्रष्टुम् । २. भगवन् हुताशन ! नमस्ते । भगवन्तो लोकपालाः ! कथयतेतम्मम चरितं परलोकगतायायं पुत्राय । ३. हा ! हरिणनयने ! मृगाङ्कवदने ! शिरीषसुकुमारे ! वत्से ! किमात्मनो मरणेन भीमरथं मारयसि ? ४. नूनं मां वारयितुं तातोऽम्बा च समागच्छति, तल्लघु प्रविशामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy