SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽङ्कः [ १२५ दमयन्ती - 'संतं संतं पडिहदममंगलं । गं अंबा तायवुडतणे चलणसुस्मृसिणी भविस्सदि । कपिञ्जला-- 'भट्टा वि तुह दुक्खेण थोवजीविदो संभावीयदि। नल:- (स्वगतम् ) उपस्थितः सर्वसंहारस्तदतः परं नार्हामि गोपयितुमात्मानम् । (प्रकाशम् ) बाले ! यदि ते पतिः कुतोऽपि सनिधीयते, तदा निवर्तसे साहसादस्मात् ? दमयन्ती.. 'पहिय ! किं मं उवहसेसि ? नत्थि मे इत्तियाई भागधेयाई, जेहिं पुणो वि अज्जउत्तं पिच्छामि । कपिञ्जले ! उवणेहि जलणं । (कपिञ्जला ज्वलनमुपनयति । दमयन्ती चितां प्रज्वालयति) कलहंसः-देवि! प्रथममहमात्मानं भस्मसात् करोमि। खरमुख:-- नहि नहि अहं पढमं । MARAcck. a m L EJanama... १. शान्त शान्त प्रतिहतममङ्गलम् । नन्वम्बा तातवार्धक्ये चरणशु. शूषिणी भविष्यति । २. भर्तापि तव दुःखेन स्तोकोवितः सम्भाध्यते । ३. पथिक ! कि मामुपहससि ? न सन्ति ममैतावन्ति भागधेयानि, यैः पुनरप्यार्यपुत्रं पश्यामि । कषिञ्जले ! उपनय ज्वलनम् । ४. नहि नहि अहं प्रथमम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy