SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११०] नलविलासे आशीलताशतघनेषु फणीन्द्रवक्त्रकोणाश्रमेषु ननु येन भवामि शान्तः ॥ १५ ॥ दमयन्ती-(किञ्चित् परिक्रम्य) 'कथं मज्भण्हो वदि ? न सक्कमि दिणेसरतावसंतावेण परिक्कमिदु । (ऊर्ध्वमवलोक्य सबाष्पम् ) हा देव दिणेसर ! किं दहेसि किरणेहि देहदहणेहि ? जइ सो निसढाहिवई अदयमणो किं तुहं पि तहा ॥१६॥ राजा-( सरभसं दमयन्ती प्रति) आः स्त्रीरत्न ! पतिव्रते ! शठमतेः क रस्य दुष्टात्मनः पत्युस्तस्य पुनः पुनः सकलुषां मा मा गृहाणाभिधाम् । तन्नामश्रवणाद् वयं च निखिला पर्षच्च सेयं नटा श्चैतेऽसौ ननु बाहुकश्च महता पापेन संलिप्यते ॥१७॥ नल:--(सरोषम् ) किमिदमपरिज्ञातमुच्यते देवेन । क्र रचक्रवर्ती नलोऽस्मि, योऽहमकाण्डे देवीमेकाकिनी गहने वने निलज्जः सन्त्यजामि । तस्य महत्यपि पाप्मनि का किलाशङ्काः? १. कथं मध्याह्नो वतते ? न शक्नोमि दिनेश्वरतापसन्तापेन परि क्रमितुम् । हा देव दिनेश्वर ! कि दहसि किरणैर्देहदहनैः ? यदि स निषधाधिपति रदयमनाः किं त्वमपि तथा ? ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy