SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जं आणवेसि भणिउं तत्तो हं तं गहीय संचलिओ । जाव य कमेण एत्तो जोयणमेत्तम्मि संपत्तो ॥ १६६ ॥ अज्ज रयणीविरामे कइवयतुरएहिं वेगवंतेहिं । उग्गिलिय आगओ हुं तुम्हाण पियं निवेएमि ॥ १६७ ॥ देव! महमेयमागमणकारणं पुच्छियं हि जं तुमए । एवं चैवत्थियम्मि संपइ देवो पमाणंति ॥ १६८ ॥ हरिसाऊरियहियओ अह राया भणइ परियणं निययं । महया विच्छड्डेणं नयरे कन्नं पवेसेह ॥ १६९ ॥ तो परियणेण सम्मं तहत्ति संपाडियम्मि वयणम्मि । सोहणलग्गे रन्ना परिणीया तत्थ कणगवई ॥ १७० ॥ सा रन्नो कणगवई कालेण अईव वल्लहा जाया । मह माऊए ठाणे विहिया अह पट्टबद्धा सा ॥ १७१ ॥ यदाज्ञापयसि भणित्वा ततोऽहं तां गृहीत्वा सञ्चलितः । यावत् क्रमेणेतो योजनमात्रे संप्राप्त : ॥ १६६ ॥ अद्य रजनीविरामे कतिपयतुरङ्ग-वेगवद्भिः । अग्रे भूत्वा आगतोऽहं युष्माकं प्रियं निवेदयामि ॥ १६७ ॥ देव ! ममैतदागमनकारणं पृष्टं हि यत्त्वया । एवञ्चावस्थिते संप्रति देवप्रमाणमिति ॥ १६८ ॥ हर्षातुरितहृदयोऽथ राजा भणति परिजनं निजकम् । महता विच्छन नगरे कन्यां प्रवेशयत ॥ १६९ ॥ ततः परिजनेन सम्यक् तथेति संपादिते वचने । शोभनलग्ने राज्ञा परिणीता तत्र कनकवती ॥ १७० ॥ सा राज्ञः कनकवती कालेणाऽतीव वल्लभा जाता । मम मातुः स्थाने विहिताऽथ पट्टबद्धा सा ॥ १७१ ॥ १. इतो नगरात् । २. अग्रे भूत्वा । ३. यावस्थिते । ४. संपादिते नियूंढे । ७२ द्वितीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy