SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ता चिंतेमि सयं चिय अणुरूवमिमीए पवरभत्तारं । विनाणरूवसंपयकलियं वरवंसउप्पन्नं ॥ १६० ॥ खणमेगर्मच्छिऊणं राया चिंताउरो भणइ तत्तो । पुत्ति! तुह रूवसरिसो भत्ता लद्धो मए इण्हिं ॥ १६१ ॥ सिद्धत्थपुरे राया सुग्गीवो नाम मह परं मित्तं । तस्स तुमं गच्छ लेहुँ सयंवरा, एत्थ किं बहुणा ? ॥ १६२ ॥ एवं च भणियमेत्ते सा कन्ना देव! तुम्ह नामेण । निसुंएणं चिय जाया हरिसवसुल्लसियरोमंचा ॥ १६३ ।। नाऊण तीए भावं राया संपेक्खिउण मह वयणं । वज्जरइ, तं महाबल! वच्चसु सिद्धत्थनयरम्मि ॥ १६४ ॥ घेत्तुं सयंवरमिमं कणगवई भूरिभूइसंजुत्तं । कइवयबलसंजुत्तो सोहणतिहिकरणनक्खत्तो ॥ १६५ ॥ युग्मम्॥ तस्मात् चिन्तयामि स्वयं चैवाऽनुरुपमस्याः प्रवरभर्तारम् । विज्ञानरूपसंपत्कलितं वरवंशोत्पन्नम् ॥ १६० ॥ क्षणमेकमासित्वा राजा चिन्तातुरो भणति ततः । । पुत्रि ! तव रूपसदृशो भर्ता लब्धो मयेदानीम् ॥ १६१ ॥ सिद्धार्थपुरे राजा सुग्रीवो नामा मम परं मित्रम् । तस्य त्वं गच्छ लघु स्वयंवरा अत्र किं बहुना ? ॥ १६२ ॥ एवञ्च भणितमात्रे सा कन्या देव ! तव नाम्ना । निश्रुतेन चैव जाता हर्षावशोल्लसितरोमाञ्चा ॥ १६३ ॥ ज्ञात्वा तस्याः भावं राजा संप्रेक्ष्य मम वदनम् । कथयति, त्वं महाबल ! व्रज सिद्धार्थनगरे ॥ १६४ ॥ गृहीत्वा स्वयवरामिमां कनकवती भूरिभूतिसंयुक्ताम् । कतिपयबलसंयुक्तः शोभनतिथिकरणनक्षत्रः ॥ १६५ ॥ युग्मम् ॥ १.अच्छिऊणं आसित्वा । २. लघु यथा स्यात्तथा, शीघ्रमिति यावत् । ३. निसुयं = श्रुतम् । ४. करणं = बव-बालवादि ज्योतिः शास्त्रप्रसिद्धम् । । सुरसुन्दरीचरित्रम् द्वितीय: परिच्छेदः ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy