SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ इय लोयस्स सरूवं कुवियकयंतस्स एरिसं दठ्ठे । देविमरणम्मि नरवर ! न हु जुत्तं सोगकरणंति ॥ १४२ ॥ एवं च बहुविगप्पं भणिओ सो सुमइणा नरवरिंदो । तक्कालुचियं सव्वं मंइकिच्चं कुणइ देवीए ॥ १४३ ॥ कइवयदिणाइं परिचत्तलोयसंभावणाइवावारो । गैहगहिओ इव चिट्ठइ राया देवीए सोगेण ॥ १४४ ॥ सुमइमुहेहिं तावय नाणाविहसोयमोयणपेंड्रहिं । बौहिज्जंतो गिराहिं जाओ कालेण गयसोगो ॥ १४५ ॥ नाऊण अट्ठवरिसं ममं तओ गरुयपुत्तनेहेण । संगहिय उवज्झायं गाहेइ कलाणसंदोहं ॥ १४६ ॥ गहिए कलाकलावे गामसहस्सं तया महं दिनं । मह दंसणेण राया साहारइ देविविरहंपि ॥ १४७ ॥ इति लोकस्य स्वरुपं कुपितकृतान्तस्येदृशं दृष्ट्वा । देवीमरणे नरवर न खलु युक्तं शोककरणमिति ॥ १४२ ॥ एवञ्च बहुविकल्पं भणितः स सुमतिना नरवरेन्द्रः । तत्कालोचितं सर्वं मृतिकृत्यं करोति देव्याः ॥ १४३ ॥ कतिपयदिनानि परित्यक्तलोकसंभावनादिव्यापारः । ग्रहगृहीत इव तिष्ठति राजा देव्याः शोकेन ॥ १४४ ॥ सुमतिमुखैस्तावन्नानाविधशोकमोचनपटुभिः । बोध्यमानो गीर्भिर्जातः कालेण गतशोकः ॥ १४५ ॥ ज्ञात्वाऽष्टवर्षं माम् ततो गुरुकपुत्रस्नेहेन । संगृह्य उपाध्यायं ग्राहयति कलानां सन्दोहम् ॥ १४६ ॥ गृहीते कलाकलापे ग्रामसहस्त्रं तदा मह्यं दत्तम् । मम दर्शनेन राजा संधारयति देवीविरहमपि ॥ १४७ ॥ १. मृतिकृत्यम् । २. परिचतो = परित्यक्त: । ३. ग्रहगृहीतः । ४. पडू-पटुः । ५. बोध्यमानः । ६. संदोह : समूहः । ७. दिन्नं = दत्तम् । ६८ Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy