SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अह अन्नया कयाइवि अत्थाणगयस्स राइणो झत्ति । पणमिय दुवारवालो वज्जरइ सूहवो एवं ॥ १४८ ॥ चंपापुरीओ सामिय! महंतओ कित्तिधम्मनरवइणो । देवस्स दंसणत्थं चिट्ठर पडिहारभूमी ॥ १४९ ॥ सिग्घं पवेससुत्ति य भणिए सो राइणा अणुन्नाओ । आगम्म विहियविणओ उवविट्ठो उचियठाणम्मि ॥ १५० ॥ तंबोलाइ पर्यच्छणपुव्वं सो राइणा समुल्लविओ । आगमकारणं भो ! साहसु तो भणिउमाढत्तो ॥ १५१ ॥ चंपाए पुरवरीए सुपसिद्धो चेव देवपायाणं । वित्थारियविमलकित्ती राया सिरिकित्तिधम्मोऽत्थि ॥ १५२ ॥ निज्जियसुरिंदसुंदरिरूवातिसया समत्थमहिलाण । अब्भहिया से देवी कित्तिमई लोयविक्खाया ॥ १५३ ॥ अथान्यदा कदाचिदपि आस्थानगतस्य राज्ञो झटिति । प्रणम्य द्वारपालो कथयति सुभग एवम् ॥ १४८ ॥ चम्पापुरीतः स्वामिन् ! महन्तः कीर्तिधर्मनरपतेः । देवस्य दर्शनार्थं तिष्ठति प्रतिहारभूमौ ॥ १४९ ॥ शीघ्रं प्रवेशयेति भणिते स राज्ञाऽनुज्ञातः । आगत्य विहितविनय उपविष्ट उचितस्थाने ॥ १५० ॥ तम्बोलादिप्रदानपूर्वं स राज्ञा समुल्लपितः । आगमनकारणं भोः ! कथय ततो भणितुमारब्ध : ॥ १५१ ॥ चम्पायां पुरवर्यां सुप्रसिद्धश्चैव देवपादानाम् । विस्तारितविमलकीर्ती राजा श्री कीर्त्तिधर्म्माऽस्ति ॥ १५२ ॥ निर्जितसुरेन्द्रसुंदरीरूपातिशया समस्तमहिलानाम् । अभ्यधिका तस्य देवी कीर्त्तिमती लोकविख्याता ॥ १५३ ॥ १. पयच्छणं प्रदानम् । = सुरसुन्दरीचरित्रम् Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only ६९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy