SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जेसिंपि य तित्तीसं आउयमुदहीण पवरदेवाणं । तेसिंपि होइ चंवणं का गणणा अन्नसत्तेसु ? ॥ १३६ ॥ भवणवइवाणमंतरजोइसियाणं विमणवासीणं । जइ नाम होइ चंवणं का गणणा मणुयलोयम्मि ? ॥ १३७ ॥ सो कवि नत्थि जीवो तिलोयमज्झम्मि जो वसं न गओ । मंच्चुस्स पावमइणो मोत्तुं सिद्धे सुहसमिद्धे ॥ १३८ ॥ इय कालकवलियं पेच्छिऊण सयलंपि तिहुअणं देव ! जायम्मि देविमरणे किं सोगं कुणह विहलं तु ? ॥ १३९ ॥ जुज्जइ काउं सोगो मरणं जइ होज तीए एक्काए । साहारणम्मि मरणे को सोगो किंव रुन्नेण ? ॥ १४० ॥ | अइतणुर्तणग्गसंगयजललवतुल्लम्मि जीवियव्वम्मि । निद्दासंगे जं पुण उट्ठिज्जइ तं मँहच्छरियं ॥ १४१ ॥ येषामपि च त्रयस्त्रिंशदायुरुदधिनां प्रवरदेवानाम् । तेषामपि भवति च्यवनं का गणनाऽन्यसत्त्वेषु ? ॥ १३६ ॥ भवनपतिवाणव्यंतरज्योतिषां विमानवासीनाम् । यदि नाम भवति च्यवनं का गणना मनुजलोके ? ॥ १३७ ॥ स कोऽपि नास्ति जीवस्त्रिलोकमध्ये यो वशं न गतः । मृत्योः पापमते-र्मुक्त्वा सिद्धान् सुखसमृद्धान् ॥ १३८ ॥ इति कालकवलितं प्रेक्ष्य सकलमपि त्रिभुवनं देव ! । जाते देवीमरणे किं शोकं कुरुथ विफलन्तु ? ॥ १३९ ॥ युज्यते कर्तुं शोको मरणं यदि भवेत्तस्या एकस्याः । साधारणे मरणे क शोकः किं वा रुदितेन ? ॥ १४० ॥ अतितनुतृणाग्रसङ्गतजललवतुल्ये जीवितव्ये । निद्रासङ्गे यत्पुनरुत्थीयते तद् महाश्चर्यम् ॥ १४१ ॥ 2 १. च्यवनं मरणम् । २. मृत्योः । ३. सिद्धान् = मुक्तजीवान् । ४. सुखसमृद्धान् । ५. रुदितेन । ६. तणग्गं तृणाग्रम् । ७. महाश्चर्यम् । सुरसुन्दरीचरित्रम् द्वितीयः परिच्छेदः Jain Education International For Private & Personal Use Only ६७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy