SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ घणसारघुसिणचच्चणउचियसरीरम्म कह णु हयविहिणा । विजूनिवाओ विहिओ मज्झ अंउन्नेहिं पावेण? ॥ ११८ ॥ हा देवि तुज्झ विरहे नारनारीसंकुलं इमं नयरं । उव्वसियनयरसरिसं अडविसमाणं च पडिहाइ ॥ ११९ ।। किल देवि! तं भणंती तुह विरहे अच्छिउं न सक्केमि । तं कह अहं अहन्नो तुमए सहसा परिच्चत्तो ॥ १२० ॥ हा! किं न किंपि जंपसि किंवा तं सुयणु! मज्झ रुट्ठा सि । किंव मए अवरद्धं सुंदरि! तं मज्झ साहेसु ? ॥ १२१ ॥ तं चिय मह वल्लहिया नेहो मह नत्थि अन्नइत्थीसु । तुज्झ कए परिचत्तो सयलो ओरोहनारिजणो ॥ १२२ ॥ तहवि तुमं किं सुंदरी! निब्भररत्तस्स देसि नालावं ? । ता पंसिय पसिय सामिणि! उट्ठिय मह देसु पडिवयणं ॥ १२३ ॥ घनसारघुसृणचर्चनोचितशरीरे कथन्नु हतविधिना । विद्युन्निपातो विहितो ममापुन्यैः पापेन ? ॥ ११८॥ हा ! देवि ! तव विरहे नरनारीसङ्कुलमिदं नगरम् । उद्वसितनगरसदृशमटवीसमानं च प्रतिभाति ॥ ११९ ॥ किल देवि ! त्वं भणन्ती तव विरहे आसितुं न शक्नोमि। तत्कथमहमधन्यस्त्वया सहसा परित्यक्तः ? ॥ १२० ॥ हा ! किं न किमपि जल्पसि किंवा त्वं सुतनु ! मम रुष्टाऽसि । किं वा मयाऽपराद्धं सुन्दरि ! त्वं मम कथय ॥ १२१ ॥ त्वमेव मम वल्लभिका स्नेहो मम नास्त्यन्यस्त्रीषु । तव कृते परित्यक्तस्सकलोऽवरोधनारीजनः ॥ १२२ ॥ तथाऽपि त्वं किं सुन्दरि ! निर्भररक्तस्य ददासि नालापम् ? । तस्मात्प्रसीद प्रसीद स्वामिनि ! उत्थाय मम देहि प्रतिवचनम् ॥ १२३ ॥ १. अपुण्यैः । २. अधन्यः । ३. अपराद्धम् आगो विहितम् । ४. प्रसीद । ६४ द्वितीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy