SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वज्जरइ देविधावी रुयमाणी धग्धरेण सद्देण । नरवर! मुट्ठा मुट्ठा देवी विजूए दद्धत्ति ॥ ११२ ॥ दट्ठण भूमिपडियं देवीदेहं जिएण परिचत्तं । हा! हा! हत्ति भणंतो राया मुच्छावसं पत्तो ॥ ११३ ॥ दट्ठण भूमिपडियं नरनाहं मुच्छियं विगयचेटुं । भूरितरो संजातो परियणअक्कंदसद्दोवि ॥ ११४ ॥ पासट्ठियपुरिसेहिं सीयलपवणाइयम्मि विहियम्मि । रायावि विगयमुच्छो विलविउमेवं समाढत्तो ॥ ११५ ॥ हा वल्लहि! हा सामिणि! हा जीवियदायगे ! विसालच्छि! । हा मह हिययनिवासिणि! हा! कत्थ गया ममं मोत्तुं ? ॥ ११६ ॥ हा गोरदेहि ! हा पिहुपओहरे! हा सुकोमलसरीरे! । हा कह निग्घिणविहिणा तुह उवरिं पाडिया विजू ? ॥ ११७ ॥ कथयति देवीधात्री रुदिती धर्धरेण शब्देन । नरवर ! मुष्टा मुष्टा देवी विद्युता दग्धेति ॥ ११२ ॥ दृष्ट्वा भूमिपतितं देवीदेहं जीवेन परित्यक्तम् । हा! हा! हतेति भणन् राजा मूर्छावशं प्राप्तः ॥ ११३ ॥ दृष्ट्वा भूमिपतितं नरनाथं मूर्च्छितं विगतचेष्टम् । भूरितरःसञ्जातः परिजनाऽऽक्रन्दनशब्दोऽपि ॥ ११४ ॥ पार्श्वस्थितपुरुषैः शीतलपवनादिके विहिते। राजाऽपि विगतमूर्ची विलपितुमेवं समारब्धः ॥ ११५ ॥ हा ! वल्लभे ! हा स्वामिनि! हा जीवितदायके ! विशालाक्षि ! । हा मम हृदयनिवासिनि ! हा ! कुत्र गता माम् मुक्त्वा ? ॥ ११६ ॥ हा गौरदेहे ! हा पृथुपयोधरे! हा सुकोमलशरीरे ! । हा कथं निघृणविधिना तवोपरि पातिता विद्युत् ? ॥ ११७ ॥ १. मुष्टा । २. जीवेन परित्यक्तम् । सुरसुन्दरीचरित्रम् द्वितीयः परिच्छेदः ६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy