SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ एवं च जाव साहइ देवीए ताव कंचुई झत्ति । पायवडणुट्टिओ अह वसुदत्तो भणिउमाढत्तो ॥ १०६ ॥ देवेण जो उ पुव्विं पट्ठविओ आसि चंपनयरीए । सिरिकित्तिवम्मरन्नो दूओ दामोदरो नाम ॥ १०७ ॥ सो देवपायदंसणसुहकंखी आगओ दुवारम्मि । चिट्ठइ, एवं च ठिए देवो पमाणंति तं सोच्चा ॥ १०८ ॥ दिट्ठीए आपुच्छिय देविं सहसति उट्ठिओ राया । अत्थाणमंडवस्स उ आसन्नो जाव संपत्तो ॥ १०९ ॥ ताव य विज्जुचमुक्कारणंतरं चंडचडडसंसद्दो । आसन्नो संजाओ भेसियनरनारिसंघाओ ॥ ११० ॥ तिसृभिः कुलकम् ॥ तयणंतरं च महाहारवसंमीसं समुट्ठियं सद्दं । देवीगहम्म सोउं सहसा वलिओ महीनाहो ॥ १११ ॥ एवञ्चयावत्कथयति देव्यास्तावत्कञ्चुकी झटिति । पादपतनानुस्थितोऽथवसुदत्तो भणितुमारब्ध : ॥ १०६ ॥ देवेन यस्तु पूर्व प्रस्थापितोऽऽसीत् चम्पानगर्याम् । श्रीकीर्तिवर्मराज्ञो दूतो, दामोदरो नामा ॥ १०७ ॥ स देवपाददर्शनसुखाकाक्ष्यागत द्वारे । तिष्ठत्येवं च स्थिते देवः प्रमाणमिति तच्छ्रुत्वा ॥ १०८ ॥ दृष्ट्याऽऽपृछ्रय देवीं सहसेति उत्थितो राजा । आस्थानमण्ऽपस्य त्वासन्नो यावत् संप्राप्तः ॥ १०९ ॥ तावच्च विद्युच्चमत्काराऽनन्तरं चण्डचटटसंशब्दः । आसन्नः सञ्जातो भेषितनरनारीसङ्घातः ॥ ११० ॥ तिसृभिः कुलकम् ॥ तदनन्तरश्च महाहाहारवसंमिश्रं समुपस्थितं शब्दम् । देवीगृहे श्रुत्वा सहसा वलितो महीनाथः ॥ १११ ॥ १. कञ्चुकी=प्रतिहारः । २. विद्युच्चमत्कारानन्तरम् । ३. भेषितः = भापितः । ६२ Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy