SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ निययघरिणीए बाढं चोईज्जतो पुणो पुणो वैरओ । आवरणरहियदेहो हम्मंतो वारिधाराहिं ॥ १०० ॥ उद्धुसियरोमकूवो सीयलअनिलेण संकुइयगत्तो । एसो दरिद्दपुरिसो कहकहवि सॅमारइ कुडीरं ॥ १०१ ॥ तिसृभिः कुलकम् ॥ ओलंबियकन्नजुयं हम्मंतं गुरुयवारिधाराहिं । ओलुग्गभग्गदेउलकोणगयं रासभं नियंसु ॥ १०२ ॥ तह पेच्छ इमं सुंदरि ! सुणहं चुल्लीए सुन्नगेहम्मि । सीएण कुणुकुणंतं खरखरखड्डे खणेमाणं ॥ १०३ ॥ तह पेच्छ जॅरबइल्ला जलहरधारावलीहि हम्मंता । ईरियासमिउव्व मुणी वच्चंति महिं पलोएंता ॥ १०४ ॥ सेवालियभूमितले फिल्र्लुसमाणा य थमथामम्मि । हत्थगयलट्ठिखंडा भिक्खं परियडइ जररौंरी ॥ १०५ ॥ निजकगृहिन्या बाढं चोद्यमानः पुनः पुनः वराकः । आवरणरहितदेहो हन्यमानो वारिधाराभिः ॥ १०० ॥ उद्धसितरोमाकूपश्शीतलाऽनिलेन सङ्कुचितगात्रः । एष दरिद्रपुरुषः कथंकथमपि समारचयति कुटीरम् ॥ १०१ ॥ तिसृभिः कुलकम् ॥ अवलम्बितकर्णयुगं हन्यमानं गुरु कवारिधाराभिः । अवरुग्णभग्नदेवकुलकोणगतं रासभं पश्य ॥ १०२ ॥ तथा प्रेक्षस्व इमं सुंदरि ! श्वानं चूल्ल्यां शून्यगेहे । शीतेन कुणुकुणायन्तं खरखरखड्डुं खनन्तम् ॥ १०३ ॥ तथा प्रेक्षस्व जरद्बलीवर्दान् जलधरधारावलिभि र्हन्यमानान् । ईयासमितिवन्त इव मुनयो व्रजन्ति महीं प्रलोकयन्तः ॥ १०४ ॥ शैवलिक भूमितले पतन्तश्च स्थाने स्थाने । हस्तगतयष्टिखण्डा भिक्षां पर्यटति जरद्रोरः ॥ १०५ ॥ १. चोद्यमानः प्रेर्यमाणः । २ वरओ = वराकः । ३. उद्धुसियं = पुलकितम् । ४. समारचयति । ५. ओलुग्गं = छायारहितम् । ६. पश्य । ७. श्वानम् । ८. जरद्बलीवर्दान् । ९. पतन्तः । १०. स्थाने स्थाने । ११. रोर: रङ्कः। सुरसुन्दरीचरित्रम् = Jain Education International = - द्वितीयः परिच्छेदः For Private & Personal Use Only ६१ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy