SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ • एमाइ जाव विलवइ विविहं राया सकलुणसद्देण । ताव अहं संपत्तो रोवंतो तत्थ धणदेव ! ॥ १२४ ॥ उच्छंगे विणिवेसिय ममं तओ गाढकलुणसद्देण । तं. चेव पलवमाणो सुंदीहरं रुवइ बालोव्व ॥ १२५ ॥ I एत्थंतरम्मि मंती सुमईनामो भणइ नरनाह । देव! अलं रुन्त्रेण मैयकिच्चं कुणह देवीए ॥ १२६ ॥ भणइ तओ नरनाहो चंदणदारूणि बौहिं नीणेहे देवीए जेण समयं अहंपि अग्गीए विस्सामि ॥ १२७ ॥ तो भइ सुमइमंती कायरजणचेट्टिएण किं इमिणा । मरणऽज्झवसाऐणं, अवलंबसु धीर ! धीरतं ॥ १२८ ॥ मरणेण तुज्झ नरवर ! देसो सव्वोवि होइ जं गैम्मो । पडिवक्खनरवराणं बालो तह सुपइट्ठोत्ति ॥ १२९ ॥ एवमादि यावत् विलपति विविधं राजा सकरुणशब्देन । तावदहं संप्राप्तो रुर्दंस्तत्र धनदेव ! ॥ १२४ ॥ उत्सङ्गे विनिवेश्य माम् तातो गाढकरुणस्वरेण । तच्चैव प्रलपन् सुदीर्घं रोदिति बाल इव ॥ १२५ ॥ अत्रान्तरे मन्त्री सुमतिनामा भणति नरनाथम् । देव ! अलं रुदितेन मृतकृत्यं कुरुत देव्याः ॥ १२६ ॥ भणति ततो नरनाथः चन्दनदारुणि बहिर्नाययत । देव्या येन समकमहमप्यग्निं विशामि ॥ १२७ ॥ ततो भणति सुमतिमंत्री कायरजनचेष्टितेन किमनेन । मरणाऽध्यवसायेन अवलम्ब धीर ! धीरत्वम् ॥ १२८ ॥ मरणेन तव नरवर ! देशस्सर्वोऽपि भवति यद्गम्यः । प्रतिपक्षनरवराणां बालस्तथा सुप्रतिष्ठ इति ॥ १२९ ॥ १. सुदीर्धम् । २. रुदितेन । ३. मृतकृत्यम् । ४. बहिः । ५. नाययत । ६. गम्य: = आक्रमणीय: प्रतिपक्षनरवराणाम् शत्रुनृपाणाम् । सुरसुन्दरीचरित्रम् Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only ६५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy