SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ खणमेगमच्छिऊणं परिहासकहाहिंपिययमाए सह । सियवसणच्छाइयाए कोमलतूलीए पासुत्तो ॥ ८२ ॥ .. ततो य सजलजलहरगञ्जियसद्देण नट्ठनिद्दो सो । उट्ठित्तुं संनिविट्ठो निजूहगसंठियमसूरे ॥ ८३ ॥ अद्धासणे निविट्ठा कमलदेवीवि ताहे नरपहुणो । वज्जरइ तओ राया हरिसवसुल्लसियरोमंचो ॥ ८४ ॥ मह (नह) संगमगरुयसमुल्लसंतमणहरपओहरा झत्ति । पेच्छ पिए ! संजाया तुज्झ सरिच्छा कुबेरदिसा ॥ ८५ ॥ तरलत्तं नयणाणं कुडिलत्तं सुतणु! तुज्झ केसाणं ।। अणुकरइ पेच्छ विजू घणमझे चिंगिचिगायन्ती ॥ ८६ ॥ अन्नं च पिय! पेच्छसु परिब्भमंतेहिं इंदगोवेहिं । नज्जइ पाउसलच्छी पंचुनिया महीयले पडिया ॥ ८७ ॥ क्षणमेकमासित्वा परिहासकथाभिः प्रियतमया सह । श्वेतवसनाच्छादितायां कोमलतूलिकायां प्रसुप्तः ॥ ८२ ॥ ततश्च सजलजलधरगर्जितशब्देन नष्टनिद्रः सः । उत्थाय संनिविष्टो निर्युहकसंस्थितमसूरे ॥ ८३ ॥ अर्द्धासने निविष्टा कमलदेव्यपि तदा नरप्रभोः । कथयति ततो राजा हर्षवशोल्लसितरोमाञ्चः ॥ ८४ ॥ मम [ नभः ] सङ्गमगुरुकसमुल्लसद्मनोहरपयोधरा झटिति । प्रेक्षस्व प्रिये ! सञ्जाता तव सदृशा कुबेरदिक् ॥ ८५ ॥ तरलत्वं नयनयोः कुटिलत्वं सुतनो ! तव केशानाम् । अनुकरोति प्रेक्षस्व विद्युत् घनमध्ये प्रकाशयन्ती ॥ ८६ ॥ अन्यञ्च प्रिये ! प्रेक्षस्व परिभ्राम्यभिरिन्द्रगोपैः । ज्ञायते प्रावृड्लक्ष्मी प्रचूर्णिता महितले पतिता ॥ ८७ ॥ १. प्रकाशयन्ती । २. ज्ञायते । ३. पाउसो-प्रावृट् । ४. प्रचूर्णिता । द्वितीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy