SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पप्फुल्लफुल्लसोहिर्यनीवोहविरायमाणवणनियरो । मुचकुंदकुडर्यसंदियरयगब्भिणवाइयसमीरो॥ ७६ ॥ पुलिणपइट्ठियबालयकयवलुयदेउलेहिं रमणीओ । कॅरिसयजणपारंभियहेलउत्तयचच्चियबइल्लो ॥ ७७ ॥ हरिसवसहसिरपामरै दिसि दिसि चभत्तभूरिकेयारो । पत्तो वासारत्तो कद्दमदुल्लंघमगिल्लो ॥ ७८ ॥ पञ्चभिः कुलकम् । एयारिसम्म नवपाउसम्म पत्तम्मि अन्नदिवसम्मि | नरनाहो सुग्गीवो विहिणा कयभोयणो संतो ॥ ७९ ॥ चंदणचच्चियदेहो परिहियमिउसण्हनिम्मलदुगूलो । तंबोलवग्गहत्थो समागतो देविभवणम्मि ॥ ८० ॥ युग्मम् । सत्ततले पासाए आरूढो उवरिमाए भूमीए । देवीए कयविणओ महरिहसेज्जाए आसीणो ॥ ८१ ॥ प्रफुल्लफुलशोभितनीवौघविराजमानवननिकरः । मञ्चकुन्दकुटजस्यन्दितरजोगर्भितवात्समीरः ॥ ७६ ॥ पुलिनप्रतिष्ठितबालककृतवालुकादेवकुलै- रमणीयः । कर्षकजनाप्रारंभितहलयोत्रकचर्चित-बलीवर्दः ॥ ७७ ॥ हर्षवशहर्षवन्तपामरः दिशि दिशि चाभ्यक्त भूरिकेदारः । प्राप्तः वर्षारात्रः कर्दमदुर्लङ्गमार्गवान् ॥ ७८ ॥ पञ्चभिः कुलकम् । एतादृशे नवपावृषि प्राप्तेऽन्यदिवसे । नरनाथः सुग्रीवो विधिना कृतभोजनः सन् ॥ ७९ ॥ चन्दनचर्चितदेहः परिहितमृदुक्ष्णनिर्मलदुकुल: । तम्बोलवर्गहस्तस्समागतो देवीभवने ॥ ८० ॥ युग्मम् ॥ सप्ततले प्रासादेऽऽरूढ उपरितने भूमौ । देव्या कृतविनयो महार्घशप्यायामासीनः ॥ ८१ ॥ १. नीवो-वृक्ष-विशेषः। २. स्यन्दितं क्षरितम् । ३. वालुकादेवकुलैः । ४. करिसओ = कर्षकः । ५. हलउत्तयं=हलयोत्रकम् । ६. लुप्तप्रथमान्तं पदम् । ७. वर्षारात्र:-वर्षासमयः । ८. परिहितमृदुश्लक्ष्णनिर्मलदुकूलः । ९. सप्ततले = सप्तभूमिके । सुरसुन्दरीचरित्रम् Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only ५७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy