SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पाउसनरिंदनवसंगमम्मि जायम्मि भूमिमहिलाए । हरियंकुरच्छलेणं पेच्छसु रोमंचओ जाओ ॥ ८८ ॥ निठुर करपसरेणं इमेण संताविआ इमा पुहई । इय रोसेणव रुद्धो घणेहिं सूरस्स करपसरो ॥ ८९ ॥ मह आगमेवि पियविरहियाण महिलाण किं न फुट्टाई । हिययाइं सामरिसं विजुजोएण जोएइ ॥ ९०॥ नाउं मह आगमणं तहवि हु किं चल्लिया पिया मोत्तुं । गजंतो रोसेणव पहियाणं दलइ हिययाइं ॥ ९१ ॥ धवलबलायादाढो विजुलयाचवलदीहंजीहालो । कसणशरीरो धावइ पहियाणं पाउसपिसाओ ॥ ९२ ॥ पेच्छ सुरचावनिग्गयधाराबाणेहिं विरहिहिययाइं । विंधंतो उवहसइव पंचसरं पंचसरसहियं ॥ ९३ ॥ प्रावृड्नरेन्द्रनवसङ्गमे जाते भूमिमहिलायाः। हरिताकुरच्छलेन प्रेक्षस्व रोमाञ्चो जातः॥ ८८ ॥ निष्ठुरकरप्रसरेणऽनेन संतप्तेयं पृथ्वी । इति रोषेणेव रुद्धो घनैस्सूर्यस्य करप्रसरः ॥ ८९ ॥ ममाऽऽगमेऽपि प्रियविरहितानां महिलानां किं न स्फुटितानि । हृदयानि सामर्षं विधुदुद्द्योतेन द्योतयति ॥ ९० ॥ ज्ञात्वा ममाऽऽगमनं तथाऽपि खलु किं चलिता:प्रिया मुक्त्वा । गर्जन् रोषेणेव पथिकानां दलयति हृदयानि ॥ ९१ ॥ धवलबलाकादृष्ट्रो विद्युल्लताचपलदीर्घजिह्वावान् । कृष्णशरीरो धावति पथिकानां प्रावृपिशाचः ॥ ९२ ॥ प्रेक्षस्व सुरचापनिर्गतधाराबाणै-विरहीहृदयानि । विंधन्नुपहसन्तीव पञ्चशरं पञ्चशरसहितम् ॥ ९३. ॥ १. प्रावृट् । २. विद्युदुद्द्योतेन, द्योतयति । ३. जीहालो =जिह्यावान् । सुरसुन्दरीचरित्रम् द्वितीयः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy