SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ सयणीयम्मि पसुत्तो सुरय-सुहं सेविऊण खणमेगं । पडिबुद्धाए सुरसुंदरीइ अह नर-वई भणिओ ॥ ४० ॥ पिययम ! ताव खणंतरमच्छामो विबुह-जण-विणोएण । ता वढसु किंचि पेण्होत्तरंति, अह नर-वई भणइ ॥ ४१ ॥ को जाइ नहे, अहिलसइ किं जणो, कत्थ वच्चइ संसंको ? । पइदियहं सइ कम्मि व सुरसुंदरी ! संलहिज्जए पीई ? ॥ ४२॥ सुरसुंदरीइ भणियं तंतावलियं कहेसु मण-दइय ! । भणइ निवोऽतीतं ते, लद्धं देवीइ 'वी-सं-भे' ॥ ४३ ॥ भणियं रन्ना तुरियं लद्धं पण्होत्तरं इमं देवि ! । ता भणसु तुमं संपइ देवीए ताहि संलत्तं ॥ ४४ ॥ शयनीये प्रसुप्तः सुरतसुखं सेवित्वा क्षणमेकम् ।। प्रतिबुद्धया सुरसुन्दर्याऽथ नरपति-र्भणितः ॥ ४० ॥ प्रियतम ! तावत् क्षणान्तरमास्वहे विबुधजनविनोदेन । तस्मात् वद किञ्चित् प्रश्नोत्तरमिति, अथ नरपतिर्भणति ॥ ४१ ॥ को याति नभसि, अभिलषति किं जनः, कुत्र व्रजति शशाङ्कः? । प्रतिदिवसं सदा( सकृत् )कस्मिन् वा सुरसुन्दरि ! श्राध्यते प्रीतिः ? ॥ ४२॥ सुरसुन्दर्याभणितं तन्त्रावलिकं कथय मनोदयित ! । भणति नृपोऽतीतं ते, लब्धं देव्या वि-शं-भे ॥ ४३ ॥ भणितं राज्ञा त्वरितं लब्धं प्रश्नोतरमेमं देवि ! । तस्मात् भण त्वं संप्रति देव्या तदा संलपितम् ॥ ४४ ॥ १.रोए। २ प्रश्रोत्तरमिति । ३. प्रश्रचतुष्टयस्याप्यस्योत्तरगाथास्य-वी-सं-भ' पदघटकैर्व्यस्तैः पक्षि-सुख-नक्षत्रवाचिभिरक्षरैः, विश्वासवाचिभिश्च समस्तैस्तैरानुलोम्येन यथाक्रममुत्तरं विज्ञेयम् । ४. नभसि । ५. शशाङ्क: चन्द्रः । ६. श्लाध्यते । ६४० षोडशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy