SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ विजा-विहिय-विमाणो सुरसुंदरी-पमुह-भारिया-सहिओ । हिमगिरि-सिहरे खयरोह-संगओ सो गओ झत्ति ॥ ३४ ॥ कीडा-निमित्तमह सो अणेग-गोसीस-साहि-संकिन्ने । ओइन्नो उज्जाणे नंदण-वण-सरिस-सोहिल्ले ॥ ३५ ॥ मणिमय-सिला-यलेसु कयली-वण-परिगएसु रम्मेसु । उक्किट्ठ-गीय-वाइय-पेक्खणयक्खित्त-चित्तस्स ॥ ३६ ॥ सिरि-मयरकेउ-खयराहिवस्स अंतेउराइ-सहियस्स ।। हिमवंत-पव्वए अह पत्तो मज्झण्ह-समउत्ति ॥ ३७ ॥ भोयण-वेला वट्टइ विनत्तो तत्थ सूवयारेण । पूइय-जिणिंद-बिंबो विहिणा ची-चंदणं काउं ॥ ३८ ॥ नहयर-नियर-परिगओ भोत्तूणमणग्घ-पवरमाहारं । सुरसुंदरीए सहिओ कयली-हरयं अह पविट्ठो ॥ ३९ ॥ विद्याविहितविमानः सुरसुन्दरीप्रमुखभार्यासहितः । हिमगिरिशिखरे खेचरौघसङ्गतः स गतो झटिति ॥ ३४ ॥ क्रीडानिमित्तमथ सोऽनेकगोशीर्षशाखीसड्कीर्णे । अवत्तीर्ण उद्याने नन्दनवनसद्दशशोभावति ॥ ३५ ॥ मणिमयशीलातलेषु कद्दलीवनपरिगतेषु रम्येषु । उत्कृष्टगीतवाद्यप्रेक्षणकक्षिप्तचितस्य ॥ ३६ ॥ श्रीमकरकेतुखेचराधिपस्य अन्तःपुरादिसहितस्य । हिमवंतपर्वतेऽथ प्राप्तो मध्याह्नसमय इति ॥ ३७॥ युग्मम् ॥ भोजनवेला वर्तते विज्ञप्तस्तत्र सूपकारेण । पूजितजिनेन्द्रबिम्बो विधिना चैत्यवंदनं कृत्वा ॥ ३८ ॥ नभश्चरनिकरपरिगतो भुक्त्वा अनर्धप्रवरमाहारम् । सुरसुन्दर्या सहितः कदलीगृहमथ प्रविष्टः ॥ ३९ ॥ १. शाखी = वृक्षः । २. उक्किट्ठ = उत्कृष्टम् । ३. B युग्मम् । ४. कदलीगृहम् । सुरसुन्दरीचरित्रम् षोडशः परिच्छेदः ६३९ ६३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy