SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ कइयावि हु जिण-भवणे निम्मल-पसरंत-दस-दिसि-मऊहे । विमल-सिला-यल-घडिए भत्तीए कारयंतस्स ॥ १० ॥ अन्नोन्न-वन्न-कलिए निम्मल-मणि-रयण-हेम-निम्मविए । संसार-जलहि-मजंत-जंतु-संतरण-बोहित्थें ॥ ११ ॥ वर-विन्नौणिय-निवहेण दिन-बहु-दव्व-जाय-हरिसेणं । कइयावि हु जिण-बिंबे वर-रुवे कारयंतस्स ॥ १२ ॥ आगम-विहिणा कय-सत्त-रक्खणं विहिय-संघ-वर-पूयं । जिण-बिंबाण पंइटुं कइयावि हु आइसंतस्स ॥ १३ ॥ घणसार-सार-गोसीस-मीस-हरियंदाइ-दव्वेहिं । कुणमाणस्स कयाइवि जिणिंद-पडिमा-समालभणं ॥ १४ ॥ निसिरंत-बहल-परिमल-दसंद्ध-वनेण कुसुम-नियरेण । कइयावि बहु-वियप्पं जिण-पूयं विरयमाणस्स ॥ १५ ॥ कदाचिदपि खलु जिनभवनान् निर्मलप्रसरद्दशदिशिमयूखान् । विमलशिलातल-घटितान् भक्त्या कारयतः ॥ १० ॥ अन्योन्यवर्णकलितान् निर्मलमणिरत्नहेमनिर्मितान् ।। संसारजलधिमजज्जन्तुसंतरणबोहित्थान् ॥ ११ ॥ वरवैज्ञानिकनिवहेन दत्त-बहुद्रव्यजातहर्षेण । कदाचिदपि हु जिनबिम्बान् वररुपान् कारयतः ॥ १२ ॥ आगमविधिना कृतसत्त्वरक्षणं विहितसङ्घवरपूजाम् । जिनबिम्बानां प्रतिष्ठां कदा-चिदपि खल्वादिशतः ॥ १३ ॥ घनसारसारगोशीर्षमिश्रहरिचन्दनादिद्रव्यैः ।। कुर्वतः कदाचिदपि जिनेन्द्रप्रतिमासमालभणम् ॥ १४ ॥ निःसरद्बहलपरिमलदशार्धवर्णेन कुसुमनिकरेण । कदाचिदपि बहुविकल्पां जिनपूजां विरचयतः ॥ १५ ॥ १. मऊहा-मयूखाः-किरणानि । २. बोहित्थं-यानपात्रम् । ३. विनाणिओवैज्ञानिकः । ४. प्रतिष्ठाम् । ५. आदिशतः । ६. हरिचन्दनम्-रक्तचन्दनम् । ७. समालभणं-विलेपनम्। ८. दशार्धम् पञ्च। - . सुरसुन्दरीचरित्रम् षोडशः परिच्छेदः ६३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy