SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ पवर- वर-पट्टणुग्गय- अणग्घ- सुमहग्घ-वसण-सोहिल्लं । उल्लोचं जिण-भवणे कइयावि हु कारयंतस्स ॥ १६ ॥ मोइय चारागारं जिणिंद - वर मंदिरेसु साणंदं । कइयावि हु रह - जत्तं जत्तेण पेच्छमाणस्स ॥ १७ ॥ जत्ता- समय-समागय-किविणाणाहाइ- दीण-लोयस्स । वर-वरिय-वियरणाओ मणोरहे पूरयंतस्स ॥ १८ ॥ रह-जत्तागय-साहम्मियाण कइयावि गुरु- पमोएण । भोयण-वत्थाभरणाइ-दाणओ तप्पैमाणस्स ॥ १९ ॥ अंतेउर - मज्झ-गयस्स विविह- लीला - विलास - कलियाहिं । भजाहिं सह कयाइवि सुरह - सुहं सेवमाणस्स ॥ २० ॥ पत्तट्ठ - वर - विलासिणि-विहिय- विविहंगहार - सोहिल्लं । कइयावि हु वर - गेयं पेक्खणयं पेक्खमाणस्स ॥ २१ ॥ प्रवरवरपत्तनोद्गतानर्घ्यसुमहार्घवसनशोभावन्तम् । उल्लोचं जिनभवने कदाचिदपि खलु कारयतः ॥ १६ ॥ मुक्त्वा चारागारं जिनेन्द्रवरमन्दिरेषु सानन्दम् । कदापिचिदपि हु रथगात्रां प्रयत्नेन प्रेक्षमाणस्य ॥ १७ ॥ यात्रासमयसमागतकृपणानाथादिदीनलोकस्य । वरवर्यवितरणतो मनोरथान् पूरयतः ॥ १८ ॥ रथयात्राऽऽगतसाधर्मिकानां कदाचिदपि गुरुप्रमोदेन । भोजनवस्त्राभरणादिदानतस्तर्पयत ॥ १९ ॥ : अन्तःपुरमध्यगतस्य विविधलीलाविलासकलिताभिः । भार्याभिः सह कदाचिदपि सुरतसुखं सेवमानस्य ॥ २० ॥ प्राप्तार्थवरविलासिनिविहिताविविधाङ्गहारशोभावन्तम् । कदाचिदपि हु वरगेयं प्रेक्षणकं प्रेक्षमाणस्य ॥ २१ ॥ १. अनर्घ्यम्=अमूल्यम् । २. उल्लोचं = वितानम् । ३. किविणो = कृपणः । ४. वितरणं = दानम् । ५. तर्पयतः = तृप्तिं कुर्वतः । ६३६ Jain Education International षोडशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy