SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ जइवि अहं किसदेहो तहवि हु गम्मो न तुम्ह ता होह । खणमेगं संमुहया पिउमग्गं जेण पेसेमि ॥ १४४ ॥ हयमहिए ते काउं पच्छायावाओ अणसणं काउं । लज्जाए दुच्चरियं न य तं सिटुं गुरुजणस्स ॥ १४५ ॥ तत्तो अप्पडिकंतो खंडियचरणो मओ तओ कुमर! उववन्नो धरणिंदो संपइ सो हं इहायाओ ॥ १४६ ॥ ता मा कुणसु विसायं मए विदित्राओ तुज्झ सिझंतु । पन्नत्तिमाइयाओ असाहियाओवि विज्जाओ ॥ १४७ ॥ इय तव्वयणं सोउं महापसाउत्ति जंपिउं कुमरो । करकरमलमउलसोहो पडिओ धरणिंदपाएसु ॥ १४८ ॥ नहयरसंदोहसमन्निएण ताएण कयमहामहिमो । धरणिंदो संपत्तो सट्ठाणं परियणसमेओ ॥ १४९ ॥ यद्यप्यहं कृशदेहस्तथाऽपि हु गम्यो न युष्माकं तस्माद् भवत । क्षणमेकं संमुखकाः पितृमार्गं येन प्रेषयामि ॥ १४४ ॥ हृतमथिस्तिान् कृत्वा पश्चात्तापादनशनं कृत्वा । लज्जया दुश्चरितं न च तत् शिष्टं गुरुजनस्य॥ १४५ ॥ ततोऽप्रतिक्रामन् खण्डितचरणो मृतस्ततः कुमार! । उपपन्नो धरणेन्द्रः संप्रति सोऽहमिहाऽऽयातः ॥ १४६ ॥ तस्माद् मा कुरु विषादं मया विदत्तास्तव सिध्यन्तु । प्रज्ञप्तिमादिकाऽसाधिताऽपि विद्याः ॥ १४७ ॥ इति तद्वचनं श्रुत्वा महाप्रासाद इति जल्पित्वा कुमारः । करकमलमुकुलशोभः पतितो धरणेन्द्रपादयोः ॥ १४८ ॥ नभश्चरसंदोहसमन्वितेन तातेन कृतमहामहिमा । धरणेन्द्रः संप्राप्तः स्वस्थानं परिजनसमेतः ॥ १४९ ॥ १. ह्वतमथितान् । २. पश्चात्तापात् । सुरसुन्दरीचरित्रम् पञ्चदशः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy