SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ जाओ समणो तत्तो अभिग्गहो एरिसो मए गहिओ । गुरुमूले जाजीवं मासं मासाउ भोत्तव्वं ॥ १३८ ॥ अह अन्नया कयाइवि विहरंतो हत्थिसीसए पत्तो । पारणदिणे पविट्ठो भिक्खट्ठा तत्थ नयरम्मि ॥ १३९ ॥ अह दित्तसैंडपडिपेल्लिओ अहं निवडिओ धरावट्टे । हसिओ विमलस्स सुएहिं पावकम्मेहिं पुणरुत्तं ॥ १४० ॥ तं कथं बलं संपइ गइंदपडिपेल्लिणेक्करसियं ते ? । इय भणमाणा ताहे हंतुं उद्धाइया सव्वे ॥ १४१ ॥ पिइवेरं सुमरंता समागया लउडपत्थरविहत्था । दट्ठू य ते कुविओ अहंपि अन्नाणोसेण ॥ १४२ ॥ घेत्तूण खंभमेगं तत्तो उद्धाइओ इय भणंतो । रे ! रे ! सीहस्स बलं खंडिज्जइ किं सियालेहिं ? ॥ १४३ ॥ जातस्श्रमणस्ततोऽभिग्रह ईदशो मया गृहीतः गुरुमूले यावज्जीवं मासं मासाद् भोक्तव्यम् ॥ १३८ ॥ युग्मम् ॥ अथान्यदा कदाचिदपि विहरन् हस्तिशिर्षके प्राप्तः । पारणादिने प्रविष्टो भिक्षार्थस्तत्रनगरे ॥ १३९ ॥ अथ दृप्तषण्ढपरिपीडितोऽहं निपतितो धरापृष्ठे । हसितो विमलस्य सुतैः पापकर्मभि: पुनरुक्तम् ॥ १४० ॥ तं कुत्र बलं संप्रति गजेन्द्रपरिपीडितैकरसिकं ते ? | इति भणन्तस्तदा हन्तुमुद्धाविताः सर्वे ॥ १४१ ॥ पितृवैरं स्मरंतः समागता लकुटप्रस्तरविहस्ताः । दृष्ट्वा च तान् कुपितोऽहमप्यज्ञानदोषेण ॥ १४२ ॥ गृहीत्वा स्तम्भमेकं तत उद्धावित इति भणन् रे! रे ! सिंहस्य बलं खण्ड्यते किं शृगालैः ॥ १४३ ॥ १. यावज्जीवम् । २. मासाद् मासम् = मासान्तरेणत्यर्थः । ३. दृप्तषण्ढपरिपीडितः । ४. उद्धाविताः । ६१४ Jain Education International पञ्चदशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy