SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ पत्ता विजयपुरम्मी रन्नो संखस्स भाउणो पासे । जोव्वमपत्तो य अहं संखेण समं गओ तत्थ ॥ १३२ ॥ काऊण य संगामं विमलं हणिऊण समरमज्झम्मि । चंपाए नियरज्जे जाओ राया अहं ताहे ॥ १३३ ॥ विमलतणयावि नट्ठा गंतुं नयरम्मि हत्थिसीसम्मि । ओलग्गिउं पयत्ता जियसत्तुं नाम नरनाहं ॥ १३४ ॥ बलगव्विओ य अहयं समयं हत्थीहिं तत्थ खेल्लामि । तेण य मज्झ पसिद्धी जाया सव्वेसु देसेसु ॥ १३५ ॥ नत्थि पहंकरतुल्लो महाबलो एत्थ भरहखित्तम्मि । रुटुं मत्तगइंदं धरेइ जो एगबाहाए ॥ १३६ ॥ रजं पभूयकालं अहंपि चंपाइ तत्थ काऊणं । सुगुरुसमीवे बुद्धो रज्जे ठविऊण नियपुत्तं ॥ १३७ ॥ युग्मम् ॥ प्राप्ता विजयपुरे राज्ञः शङ्खस्य भ्रातुः पार्श्वे । यौवनप्राप्तश्चाहं शोण समं गतस्तत्र ॥१३२ ॥ कृत्वा च संग्राम विमलं हत्वा समरमध्ये । चम्पायां निजराज्ये जातो राजाऽहं तदा ॥ १३३ ॥ विमलतनयाऽपि नष्टा गत्वा नगरे हस्तिशीर्षे । अवलगितुं प्रवृत्ताः जितशत्रु नाम नरनाथम् ॥ १३४ ॥ बलगर्वितश्चाहकं समकं हस्तिभिस्तत्र क्रीडयामि । तेन च मम प्रसिद्धि-र्जाता सर्वेषु देशेषु ॥ १३५ ॥ नास्ति प्रभङ्करतुल्यो महाबलोऽत्र भरतक्षेत्रे । रुष्टं मत्तगजेन्द्रं धारयति य एकबाहुना ॥ १३६ ॥ राज्यं प्रभूतकालमहमपि चम्यायां तत्र कृत्वा । सुगुरुसमीपे बुद्धो राज्ये स्थापयित्वा निजपुत्रम् ॥ १३७ ॥ सुरसुन्दरीचरित्रम् पञ्चदशः परिच्छेदः ६१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy