SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ संजाए उम्माए सभारियाए तुमम्मि नर्सरिए । निउणं गवेसिओवि हु जाहे संपाविओ न तुमं ॥ १२६ ॥ ताहे तुह लहुभायं वज्जरहं ठाविऊणं रज्जम्मि । वेरग्गभावियमणो पव्वइओ गुरुसमीवम्मि ॥ १२७ ॥ युग्मम् ॥ काऊणं पव्वज्जं सोहम्मे सुरवरो अहं जाओ । सत्तपलिओवमाऊ तत्तो चइऊण इह भरहे ॥ १२८ ॥ चंपाए पुरवरीए रन्नो दहिवाहणस्स भज्जाए । कुसुमसिरीए गब्भे उववन्नो दारगत्ता ॥ १२९ ॥ युग्मम् ॥ जाओ य उचियसमए नामं च कयं पहंकरो मज्झ । एत्थंतरमि निहओ मज्जपसत्तो पिया मज्झ ॥ १३० रज्जाहिल सिविमलेण मंतिणाऽहिट्ठियं सयं रज्जं । नट्ठा भएण जणणी तिमासजायं ममं घित्तुं ॥ १३१ ॥ युग्मम् ॥ ॥ सञ्जात उन्मादे सभार्ये त्वयि निस्सृते । निपुणं गवेषितोऽपि हु यदा संप्राप्तो न त्वम् ॥ १२६ ॥ तदा तव लघुभ्रातरं वज्ररथं स्थापयित्वा राज्ये । वैराग्यभावितमनाः प्रव्रजितो गुरुसमीपे ॥ १२७ ॥ युग्मम् ॥ कृत्वा प्रव्रज्यां सौधर्मे सुरवरोऽहं जातः । सप्तपल्योपमायुस्ततश्चयुत्वेह भरते ॥ १२८ ॥ चम्पायां पुरवर्यां राज्ञो दधिवाहनस्य भार्यायाः । कुसुमश्रियाः गर्भ उपपन्नो दारकतया ॥ १२९ ॥ युग्मम् ॥ जातश्वोचितसमये नाम च कृतं प्रभङ्कर मम । अत्रान्तरे निहतो मद्यप्रसक्तः पिता मम ॥ १३० ॥ राज्याभिलासिविमलेन मंत्रिणाऽधिष्ठितं स्वयं राज्यम् । नष्टा भयेन जननी त्रिमासजातं माम् गृहीत्वा ॥ १३१ ॥ युग्मम् ॥ १. निस्सृते । २. च्युत्वा = मृत्वा । ३. दारकतया पुत्रत्वेन । ६१२ Jain Education International = पञ्चदशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy