SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ तुमए चिय मह सिटुं अवहरिओ पुव्ववेरियसुरेण । तो चित्तवेगखयराहिवस्स गेहम्मि वड्ढिहिसि? ॥ १२० ॥ एयं तं संजायं ता पुणरवि पुत्त ! ताओ विजाओ । साहेसु, चयसु सोगं निययपए जेण ठावेमि ॥ १२१ ॥ मोत्तूण विसयसंगं भवभमणुब्भंतमाणसा अम्हे । इच्छामो पव्वजं निरवजं संपयं काउं ॥ ११२ ॥ इय सुरसुंदरि! जाव य ताओ वज्जरइ ताव सहसत्ति। दमघोसवंदणत्थं धरणिंदो आगओ तत्थ ॥ १२३ ॥ दळूणमयरकेउं सुइरं निज्झाइऊण वज्जरइ। जाणसि कुमार! सो हं पुव्वभवे आसि तुह जणओ ॥ १२४ ॥ भीमरहो नामेणं मज्झ य अइवल्लहो तुमं आसि । कुसुमावलिसंभूओ कणगरहो नाम पुत्तोत्ति ॥ १२५ ॥ त्वया चैव मम शिष्टमपहतः पूर्ववैरीसुरेण । ततश्चित्रवेगखेचशधिपस्य गेहे वर्धिष्यसे ? ॥ १२० ॥ एतत्तं सञ्जातं तस्मात् पुनरपि पुत्र ! ताः विद्याः। साध्य त्यज शोकं निजकपदे येन स्थापयामि ॥ १२१ ॥ मुक्त्वा विषयसङ्गं भवभ्रमणोद्धान्तमनसा वयम् । इच्छामः प्रव्रज्यां निरवद्यां साम्प्रतं कर्तुम् ॥१२२ ॥ इति सुरसुन्दरी ! यावच्च तातः कथयति तावत् सहसेति। दमघोषवंदनार्थं धरणेन्द्र आगतस्तत्र ॥ १२३ ॥ दृष्ट्वा मकरकेतुं सुचिरं निध्याय कथयति । जानासि कुमार सोऽहं पूर्वभवे आसीत् तव जनकः ॥ १२४ ॥ भीमरथो नाम्ना मम चातिवल्लभस्त्वमासीत् । कुसुमावली संभूतः कनकरथो नामा पुत्र इति ॥ १२५ ॥ १. उब्भंत उभ्रान्तम्-खिन्नम् । सुरसुन्दरीचरित्रम् पञ्चदशः परिच्छेदः ६११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy