SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ॥ १५० ॥ विज्जाहरसहिएणं महाविभूईइ चित्तवेगेण । अहिसित निययप कुमरो तह चित्तगइणावि अह खयरचक्कवट्टी जाओ वेयड्डपव्वए एसो । सयलखयरेहिं तत्तो दिन्नाओ निययधूयाओ ॥ १५१ ॥ तो भइ मयरकेऊ न ताव परिणेमि अन्नकन्नाओ । जाव न सा परिणीया धूया नरवाहणनिवस्स ॥ १५२ ॥ तो भइ भाणुवेगो इण्हिं गंतुं कुसग्गनयरम्मि । नरवाहणं विमग्गिय वरेमि सुरसुंदरिं तुम्ह ॥ १५३ ॥ तो भइ मयरकेऊ एवं सिग्घं करेसु, अम्हेवि । तायाणुत्रं घेत्तुं गच्छामो हत्थिणपुरम्मि ॥ १५४ ॥ वंदामो पयजुयलं अदिट्ठपुव्वाण जणणिजणयाणं । इय भणिए उप्पइओ गयणेणं भाणुवेगो सो ॥ १५५ ॥ विद्याधरसहितेन महाविभूत्या चित्रवेगेन । अभिषिक्तो निजकपदे कुमारस्तथा चित्रगतिनाऽपि ॥ १५० ॥ अथ खेचरचक्रवर्त्ती जातो वैताढ्यपर्वतैषः । सकलखेचरैस्ततो दत्ता निजकदुहितरः ॥ १५१ ॥ ततो भणति मकरकेतु -र्न तावत्परिणयाम्यन्यकन्याः । यावन्नैषा परिणीता दुहिता नरवाहननृपस्य ॥ १५२ ॥ ततो भणति भानुवेग इदानीं गत्वा कुशाग्रनगरे । नरवाहनं विमार्गयित्वा वारयामि सुरसुन्दरीं तव ॥ १५३ ॥ ततो भणति मकरकेतुरेव शीघ्रं कुरु, वयमपि । तातानुज्ञां गृहीत्वा गच्छामो हस्तिनापुरे ॥ १५४ ॥ वन्दामहे पदयुगलमदृष्टपूर्वयोर्जननीजनकयोः । इति भणित उत्पतितो गगनेन भानुवेगः सः ॥ १५५ ॥ १. तातानुज्ञाम् । ६१६ Jain Education International पञ्चदशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy