SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ता अणुजाणउ ताओ पुजंतु मणोरहा इमे मज्झ । गच्छामि अन्नदेसं वणिज्जबुद्धीए सयमेव ॥ २२६ ॥ भणियं जणणीए तओ गमणवयणंपि दुस्सहं पुत्त! । अच्छउ ता दूरे च्चिय पुण गमणं अन्नदेसम्मि ॥ २२७ ॥ अन्नं च अत्थि लच्छी तुह जणएणावि अज्जिया पुत्त !। जीए विलसंतोवि हु अंतं काउं न संत्तो सि ॥ २२८ ॥ अविय । जणएण य तुह पुत्तय ! अत्थुप्पत्तीए कारणं जं जं । तं सव्वं कारवियं किं कजं तुह वणिजेण ? ॥ २२९ ॥ भणियं धणदेवेणं जावज्जवि अम्मि! बालओ पुत्तो । ताव नियजणणिसिहिणे फरिसंतो लहइ सोहंपि ॥ २३० ॥ वोलीणबालभावो छिप्पंइ पावेण तं करेमाणो । तह पिउलच्छी जणणिव्व होइ सुसमत्थपुत्ताणं ॥ २३१ ॥ तर्हि अनुजानातु तातः पूर्यन्तां मनोरथा इमे मम । गच्छाम्यिन्यदेशं वणिग्बुद्धया स्वयमेव ॥ २२६ ॥ भणितं जनन्या तव गमनवचनमपि दुस्सहं पुत्र ! । आस्तां तस्मात् दूरैव पुन-र्गमनमन्यदेशे ॥ २२७ ॥ अन्यञ्चाऽस्ति लक्ष्मीस्तव जनकेनाऽपि अर्जिता पुत्र ! । यया विलसन्नपि खल्वन्तःकर्तुं न शक्तोऽसि ॥ २२८ ॥ अपि च । जनकेन च तव पुत्रक ! अर्थोत्पत्या: कारणं यद्यत् । तत् सर्व कारितं किं कार्यं तव वाणिज्येन ? ॥ २२९ ।। भणितं धनदेवेन यावद्यपि अम्बे ! बालकः पुत्रः । तावन्निजजननीस्तनौ कृषन् लभते शोभामपि ॥ २३० ॥ अतिक्रान्तबालभावः स्पृश्यते पापेण तत् कुर्वन् । तथा पितृलक्ष्मीर्जननीव भवति सुसमर्थपुत्राणाम् ॥ २३१ ॥ १. अनुजानातु-आज्ञपयतु । २. पूर्यन्ताम् । ३. शक्तः । ४. अम्ब ! । ५. स्पृश्यते । सुरसुन्दरीचरित्रम् प्रथमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy