SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सुसमत्थो वि हु जो जणयअज्जियं संपयं निसेवेइ । सो अम्मि! ताव लोए ममंव उवहासं लहइ ॥ २३२ ॥ इय भणिउं धणदेवो अंसुजलुप्फुण्णलोयणो सहसा । मुंक्कलह इह भणंतो पडिओ जणणीए चलसेणु ॥ २३३ ॥ तो धणधम्मो सेट्ठी नाउं अवसाण- (य) कारणं तस्स। वज्जरइ पुत्तं ! को तुज्झ वंछिए कुणइ विग्घंति ? || २३४ ॥ जणएणं से जणणी पुत्तविओगं अणिच्छमाणीवि । कहकहवि हु संठविया विनायसुयावमाणेण ॥ २३५ ॥ एवं सो धणदेवो मायावित्तेहिं अब्भणुनाओ । परदेसगमणजोगं गहिऊण चउव्विहं भण्डं ॥ २३६ ॥ अट्ठाहियमहिमाओ कारावेत्ता जिणिंदभवणेसु । संपूइय साहुजणं संमाणिय माणणिजजणं ॥ २३७ ॥ - सुसमर्थोऽपि खलु यो जनकार्जितं संपद् निषेवते । स अम्बे ! तावल्लोके ममेवोपहास्यतां लभते ।। २३२ ॥ इति भणित्वा धनदेवोऽश्रुजलापूर्णलोचनस्सहसा । मुत्कलत इह भणन् पतितो जनन्या: चरणयोः ॥ २३३ ॥ ततो धनधर्मा श्रेष्ठी ज्ञात्वाऽवसानं कारणं तस्य । कथयति पुत्र ! कस्तव वाञ्छिते करोति विघ्नमिति ॥ २३४ ॥ जनकेन तस्य जननी पुत्रवियोगमनिच्छन्त्यपि । कथंकथमपि खलु संस्थापिता विज्ञातसुताऽपमानेन ॥ २३५ ॥ एवं स धनदेवो मातापितृभ्यामभ्यनुज्ञातः ।। परदेशगमनयोग्यं गृहीत्वा चतुर्विधं भाण्डम् ॥ २३६ ॥ अष्टाह्निकामहिमानं कारयित्वा जिनेन्द्रभवनेषु । संपूज्य साधुजनं सन्मान्य माननीयजनम् ।। २३७ ।। १. ममेवोपहास्यताम् । २. उप्फुण्णं आपूर्णम् । ३. मुक्कलं-उचितं, स्वैरं वा मां कुरुत। ४. मातापितृभ्याम् । ५. चतुर्विधम्, गणिमधरिममेयपारिच्छेद्यभेदात् । ४० प्रथमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy