SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ जं पुण अज्जयजयजणयज्जियअत्थमज्झओ दाणं । परमत्थओ कलंकं तयं तु पुरिसाभिमाणीणं ॥ २२० ॥ भणियं च बप्पविढविय दव्वेणं को न विंड्डिरं कुणइ । सैइविढवणविलासणयं जणयइ विरलं सुयं नारी ॥ २२१ ॥ एयं जणप्पवायं निसुणित्ता चिंतई उ धणदेवो । सच्चं भांति एए न हु जुत्तं मज्झ एरिसयं ॥ २२२ ॥ ता परदेसं गंतु विढवित्ता भूरिभूइपब्भारं । विलसामि जहिच्छाए दीणाऽणाहाण अविसंको ॥ २२३ ॥ इय चिंतिय धणदेवो माउपिऊणं सर्गोसमागम्म । विणयपणउत्तमंगो कयंजली भणिउमाढेत्तो ॥ २२४ ॥ तुब्भेहिं अणुन्नाओ गंतूणं ताय ! अन्नसम्म । विढवामि भूरिदव्वं इय इच्छा संपयं मज्झ ॥ २२५ ॥ यत्पुन आर्यकप्रार्यकजनकार्जितार्थमध्यतो दानम् । परमार्थतः कलङ्कं तत्तु पुरषाभिमानीनाम् ॥ २२० ॥ भणितं च जनकार्जितं द्रव्येण को नाऽऽभोगं करोति । स्वयमर्जितविलसनं जनयति विरलं सुतं नारी ॥ २२९ ॥ एतजनप्रवादं निश्रुत्य चिन्तयति तु धनदेवः । सत्यं भणन्त्येते न खलु युक्तं मम एतादृशम् ॥ २२२ ॥ तस्मात्परदेशं गत्वाऽर्जयित्वा भूरिभूतिप्राग्भारम् । विलसामि यथेच्छया दीना नाथानामविशङ्कः ॥ २२३ । इति चिन्तयित्वा धनदेवो मातापित्रोः समीपमागम्य । विनयप्रणतोत्तमाङ्गः कृताञ्जलिर्भणितुमारब्धः ॥ २२४ ॥ युवाभ्यामनुज्ञातो गत्वा तात ! अन्यदेशे । अर्जयामि भूरिद्रव्यमितीच्छा सांप्रतं मम ॥ २२५ ॥ १. बप्पो पिता तेनार्जितद्रव्येण । २. विड्ढिरं = आभोगम् । ३. सइ = स्वयं । ४. सकाशं = समीपमागम्य । ५. आरब्धः । ३८ Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy