SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ चइऊण समुप्पन्ना एसा सुरसंदरी महाराय ! | अह कमसो वढती एसावि हु जोव्वणं पत्ता ॥ ५४ ॥ युग्मम् ॥ हरिऊण जेण नीया तइया खयरेण रयणदीवंमि । सो य सुलोयणजम्मे हरिदत्तो आसि से जणओ ॥ ५५ ॥ इय पिच्छ विरुवत्तं भवस्स दुक्खागरस्स नरनाह ! 1 इच्छइ भोए भोत्तुं जणओ धूयाए सह जत्थ ॥ ५६ ॥ काउं पिसायरूवं तेणेव सुरेण कालबाणेण । अवहरिडं विज्जाओ छूढो जलहिम्मि तुह पुत्तो ॥ ५७ ॥ सुरसुंदरिपि तत्तो जयपओसो स जाव गयणेण । अवहरइ ताव नरवर ! संजाओ चवणसमओ से तस्स य चुर्यस्स एसा पडिया गयणाओ एत्थ उज्जाणे । धणदेवजाणवत्तं पत्तं पुण तुज्झ तणएण ॥ ५९ ॥ ॥ ५८ ॥ च्युत्वा समुत्पन्नैषा सुरसुन्दरी महाराज ! | अथ क्रमशः वर्धमानैषाऽपि खलु यौवनं प्राप्ता ॥ ५४ ॥ युग्मम् ॥ हृत्वा चेन नीता तदा खेचरेण रत्नद्वीपे । स च सुलोचनाजन्मनि हरिदत्तोऽऽसीत् तस्य जनकः ॥ ५५ ॥ इति प्रेक्षस्व विरूपत्वं भवस्य दुःखाकरस्य नरनाथः । इच्छति भोगान् भोक्तुं जनको दुहित्रा सह यत्र ॥ ५६ ॥ कृत्वा पिशाचरूपं तेनैव सुरेण कालबाणेन । अपहृत्य विद्याः क्षिप्तो जलधौ तव पुत्रः ॥ ५७ ॥ सुरसुन्दरीमपि ततो जातप्रतोषः स यावत् गगनेन । अपहरति तावत् नरवर ! सञ्जातश्च्यवनसमयस्तस्य ॥ ५८ ॥ तस्य च च्युतस्यैषा पतिता गगनादत्रोद्याने । धनदेवयानपात्रं प्राप्तं पुनस्तव तनयेन ॥ ५९ ॥ १. जातप्रतोषः । २ च्युतस्य = मृतस्य । ६०० Jain Education International पञ्चदशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy