SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ जस्स पभावाउ तया भुयंगपरिवेढिओवि न मओ हं । ता केण एस बद्धो इमस्म बालस्म गलयम्मि ? ॥ ४८ ॥ अहवा रक्खाहेउं नृणं जणणीए जायमित्तस्स । बद्धो हवेज तत्तो केणवि हरिऊण इह मुक्को ॥ ४९ ॥ ता गेण्ह पिए! एयं होउ अपुत्ताए एस तुह पुत्तो । सोच्चिय नूणं होही सुरजीवो एस उप्पन्नो ॥ ५० ॥ गहिऊण तयं नरनाह ! दोवि पत्ताइं निययनयरम्मि । काउं वद्धावणियं पयासियं सयललोयस्स ॥ ५१ ॥ जाओ उ कणगमालाइ गुत्तगब्भाइ संपयं पुत्तो । उचियसमयम्मि विहियं नामं से मयरकेउत्ति ॥ ५२ ॥ विजाहरिंदभवणे एवं वड्डइ नरिंद! तुह पुत्तो । एत्तो य तस्स देवी सयंपभा देवलोगाओ ॥ ५३ ॥ यस्य प्रभावात्तदा भुजङ्गपरिवेष्टितोऽपि न मृतोऽहम् । तस्मात् केनैष बद्धोऽस्य बालस्य गलके ? ॥ ४८ ॥ अथवा रक्षाहेतुं नूनं जनन्या जातमात्रस्य । बद्धो भवेत् ततः केनाऽपि हृत्वेह मुक्तः ॥ ४९ ॥ तस्माद् गृहाण प्रिये ! एतद् भवतु अपुत्रतयैष तव पुत्रः । स चैव नूनं भविष्यति सुरजीव एष उत्पन्नः ॥ ५० ॥ गृहीत्वा तकं नरनाथ ! द्वावपि प्राप्तौ निजकनगरे । कृत्वा वर्धापनिकां प्रकाशितं सकललोकस्य ॥ ५१ ॥ जातस्तु कनकमालाया गुप्तगर्भायाः साम्प्रतं पुत्रः । उचितसमये विहितं नाम तस्य मकरकेतुरिति ॥ ५२ ॥ विद्याधरेन्द्रभवनैवं वर्धते नरेन्द्र ! तव पुत्रः । इतश्च तस्य देवी स्वयंप्रभा देवलोकात् ॥ ५३ ॥ १. वर्धापनिकाम् । सुरसुन्दरीचरित्रम् पञ्चदशः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy