SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ तस्स य उत्तरसेढी समयं विजाहिं चित्तवेगेण । दिन्ना सिणेहसारं इय ते अच्छंति वेयड्डे ॥ ४२ ॥ पुव्वभवब्भासाओ सिणेहसाराण ताण दोण्हंपि । वोलीणो बहुकालो विसयसुहं अणुहवंताणं ॥ ४३॥ अह अन्नया कयाई सहिओ दइयाए कणगमालाए । खयरो स चित्तवेगो अट्ठावयवंदओ चलिओ ॥ ४४ ॥ भरहनरेसरकारियजिणिंदपडिमाओ तत्थ भत्तीए । वंदित्तु पडिनियत्तो पिच्चइ तं बालयं तत्थ ॥ ४५ ॥ वेयड्ढवणनिउंजं उज्जोयतं संदेहदित्तीए । गलबद्धअंगुलीयगविहूसियं लोयणाणंद ॥ ४६ ॥ दट्टण अंगुलीयगनिवेसियं तं मणिं स विम्हइओ ।। भणइ य पिए ! स एसो दिव्वमणी सुरवरदिन्नो ॥ ४७ ॥ तस्य चोत्तरश्रेणी समकं विद्याभिश्चित्रवेगेन । दत्ता स्नेहसारमिति ते आसते वैताढये ॥ ४२ ॥ पूर्वभवाभ्यासात् स्नेहसारयोस्तयो-योरपि । व्युत्क्रान्तो बहुकालो विषयसुखमनुभवतोः ॥ ४३ ॥ अथान्यदा कदाचिदपि सहितो दयितया कनकमालया । खेचरः स चित्रवेगोऽष्टापदवन्दनश्चलितः ॥ ४४ ॥ भरतनरेश्वरकारितजिनेन्द्रप्रतिमास्तत्र भक्त्या । वंदित्वा प्रतिनिवृत्तः प्रेक्षते तं बालकं तत्र ॥ ४५ ॥ वैताढयवननिकुञ्जमुद्द्योतयन्तं स्वदेहदीप्त्या । गलबद्धाङ्गुलीयकविभूषितं लोचनानन्दम् ॥ ४६ ॥ दृष्ट्वा अंगुलीयकनिवेशितं तं मणिं स विस्मित्तः । भणति च प्रिये ! स एष दिव्यमणिः सुरवरदत्तः ॥ ४७ ॥ १. उद्द्योतयन्तम्। २. स्वदेहदीप्त्या निजशरीरकान्त्या । ३. विस्मितः । ५९८ पञ्चदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy