________________
इय नरवर ! संसारे अन्नाणंधेहिं एत्थ जीवेहिं । भगिणीवि अहिलसिज्जइ धूया सुण्हा व जणणी वा ॥ ३६ ॥ भगिणीवि होइ भज्जा, पियावि पुत्तो, सुयावि जणणित्ति । भज्जावि जत्थ माया धिरत्थु संसारवासस्स ॥ ३७ ॥ एयं च तुज्झ नरवर! धणदेवेणेव साहियं पुव्वं । सहसा सुरेणं पुणरवि उवणीया चित्तवेगस्स ॥ ३८ ॥ बहुविहविजाहिं समं जाओ खयराहिवो तओ एसो । भुंजइ दइयाए समं वेयड्डे तत्थ विसयसुहं ॥ ३९ ॥ चंदज्जुणोवि देवो चइऊणं उत्तराए सेढीए । नयरम्मि चरमचंचे चित्तगई नाम उववन्नो ॥ ४० ॥ चंदप्पहावि देवी जाया य पियंगुमंजरी तस्स। भज्जा सो तीइ समं भुंजइ माणुस्सए मोए ॥ ४१ ॥
इति नरवर ! संसारे अज्ञानान्धैरत्र जीवैः । भगिन्यपि अभिलस्यते दुहिता स्नुषा वा जननी वा ॥ ३६ ॥ भगिन्यपि भवति भार्या, पिताऽपि पुत्रः, सुताऽपि जननीति । भार्याऽपि यत्र माता धिगस्तु संसारवासस्य ॥ ३७ ॥ एतच्च तव नरवर ! धनदेवेनैव कथितं पूर्वम् । सहसा सुरेण पुनरपि उपनीता चित्रवेगस्य ॥ ३८ ॥ बहुविधविद्याभिस्समं जातः खेचराधिपस्तत एषः । भुनक्ति दयितया समं वैताढ्ये तत्र विषयसुखम् ॥ ३९ ॥ चन्द्रार्जुनोऽपि देवश्चयुत्वा उत्तरायां श्रेण्याम् ।। नगर्यां चमरचञ्चायां चित्रगति- मोपपन्नः ॥ ४० ॥ चन्द्रप्रभाऽपि देवी जाता च प्रियङ्गुमञ्जरी तस्य । भार्या स तया समं भुनक्ति मानुष्यान् भोगान् ॥ ४१ ॥ १. स्नुषा-पुत्रवधूः ।
सुरसुन्दरीचरित्रम्
पञ्चदशः परिच्छेदः For Private & Personal Use Only
५९७ www.jainelibrary.org
Jain Education International