SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ सत्थविलोवे जाए अडवीपडियाए तत्थ देवीए । जाओ पुत्तो दिट्ठो कओवओगेण देवेण ॥ १८ ॥ अह पुणरवि सो देवो वइरं सरिऊण निग्घिणसहावो । संपत्तो वेगेणं देवीपासम्मि गुरुरोसो ॥ १९ ॥ निउणं जोयंतेणवि पभूयकालाओ पाव! दिट्ठो सि । काहामि वइरअंतं अणुहव दुव्विहियफलमिण्हिं ॥ २० ॥ एवं भणमाणेणं पसुत्तकमलावईए अंकाओ । नरवर! सो तुह पुत्तो हरिओ सुरकालबाणेण ॥ २१॥ गहिऊण य तं बालं चिंतेइ सुरो किलिट्ठपरिणामो । मारेमि इमं सत्तं इण्डिं मलिऊण हत्थेहिं ॥ २२ ॥ खंडाणि अहं काउं करेमि किंवा दिसाबलिं अहवा । अच्छोडेमि सिलाए तिलं तिलं किं नु छिंदामि ? ॥ २३ ॥ सार्थविलुप्ते जाते अटवीपतितायास्तत्र देव्याः । जातः पुत्रो दृष्टः कृतोपयोगेन देवेन ॥ १८ ॥ अथ पुनरपि स देवो वैरं स्मृत्वा निघृणस्वभावः । संप्राप्तो वेगेन देवीपार्श्वे गुरुरोषः ॥ १९ ॥ निपुणं पश्यताऽपि प्रभूतकालात् पाप ! दृष्टोऽसि । करिष्यामि वैरमन्तमनुभव दुर्विहितफलमिदानीम् ॥ २० ॥ एवं भणता प्रसुप्तकमलावत्याऽकात् ।। नरवर स तव पुत्रो हृतः सुरकालबाणेन ॥ २१ ॥ गृहीत्वा च तं बालं चिन्तयति सुरः क्लिष्टपरिणामः । मारयामि इमं शत्रुमिदानीं मर्दयित्वा हस्ताभ्याम् ॥ २२॥ खण्डान्यहं कृत्वा करोमि किंवा दिग्बलिमथवा । आस्फोटयामि शिलायां तिलं तिलं किन्नु छिनमि ?॥ २३ ॥ १. मर्दयित्वा । २. आस्फोटयामि । ५९४ पञ्चदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy