SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ एत्थंतरम्मि दिट्ठा कओवओगेण कालबाणेण । गव्वट्ठियनियवइरियदंसणसंजायरोसेण ॥ १२ ॥ आगम्म तओ तुरियं अहिट्ठिओ तेण कुंजरो सहसा । विच्छोलिंतो लोयं वेगेण पहाविओ तेण ॥ १३ ॥ वडपायवसाहालग्गणेण नरवर ! तुमम्मि उत्तरिए । गणेण समुपइओ तेणेव अहिट्ठिओ हत्थी १४ ॥ मणिसंजुयदेविकरपहारपरिविहुरिओ गयं मोत्तुं । जणीसमयं मरिही गयणाओ निवडिओ वइरी ॥ १५ ॥ इय चिंतेंतो नरवर ! कयकिच्चो सो सुरो गओ ठाणं । देवीवि कुंजरगया पडिया गयणाओ सरतीरे ॥ १६ ॥ युग्मम् ॥ उत्तरिऊण य तत्तो मिलिया सिरिदत्तसत्थवाहस्स । चलिया सत्थेण समं कुसग्गनयरम्मि नरनाह ! ॥ १७ ॥ अत्रान्तरे दृष्टा कृतोपयोगेन कालबाणेन । गर्भस्थितनिजवैरीदर्शनसञ्जातरोषेण ॥ १२ ॥ आगम्य ततस्त्वरितमधिष्ठितस्तेन कुञ्जरस्सहसा । विक्षोभयन् लोकं वेगेन प्रधावितस्तेन ॥ १३ ॥ वटपादपशाखालग्नेन नरवर ! त्वयि उत्तीर्णे । गगने समुत्पतितस्तेनैवाधिष्ठितो हस्ती ॥ १४ ॥ मणिसंयुक्तदेवीकरप्रहारपरिविधुरितो गजं मुक्त्वा । जननीसमकं मरिष्यति गगनात् निपतितो वैरी ॥ १५ ॥ इति चिंतयन् नरवर ! कृतकृत्यः स सुरो गतः स्थानम् । देव्यपि कुञ्जरगता पतिता गगनात् सरस्तीरे ॥ १६ ॥ युग्मम् ॥ उत्तीर्य च ततो मीलिता श्रीदत्तसार्थवाहस्य | चलिता सार्थेन समं कुशाग्रनगरे नरनाथ ! ॥ १७ ॥ १. विक्षोभयन् । २. उत्तीर्णे । ३. जनन्या सममित्यर्थः । सुरसुन्दरीचरित्रम् Jain Education International पञ्चदशः परिच्छेदः For Private & Personal Use Only ५९३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy