________________
एत्थंतरम्मि दिट्ठा कओवओगेण कालबाणेण । गव्वट्ठियनियवइरियदंसणसंजायरोसेण ॥ १२ ॥
आगम्म तओ तुरियं अहिट्ठिओ तेण कुंजरो सहसा । विच्छोलिंतो लोयं वेगेण पहाविओ तेण ॥ १३ ॥ वडपायवसाहालग्गणेण नरवर ! तुमम्मि उत्तरिए । गणेण समुपइओ तेणेव अहिट्ठिओ हत्थी १४ ॥
मणिसंजुयदेविकरपहारपरिविहुरिओ गयं मोत्तुं । जणीसमयं मरिही गयणाओ निवडिओ वइरी ॥ १५ ॥
इय चिंतेंतो नरवर ! कयकिच्चो सो सुरो गओ ठाणं । देवीवि कुंजरगया पडिया गयणाओ सरतीरे ॥ १६ ॥ युग्मम् ॥
उत्तरिऊण य तत्तो मिलिया सिरिदत्तसत्थवाहस्स । चलिया सत्थेण समं कुसग्गनयरम्मि नरनाह ! ॥ १७ ॥
अत्रान्तरे दृष्टा कृतोपयोगेन कालबाणेन । गर्भस्थितनिजवैरीदर्शनसञ्जातरोषेण ॥ १२ ॥ आगम्य ततस्त्वरितमधिष्ठितस्तेन कुञ्जरस्सहसा । विक्षोभयन् लोकं वेगेन प्रधावितस्तेन ॥ १३ ॥ वटपादपशाखालग्नेन नरवर ! त्वयि उत्तीर्णे । गगने समुत्पतितस्तेनैवाधिष्ठितो हस्ती ॥ १४ ॥ मणिसंयुक्तदेवीकरप्रहारपरिविधुरितो गजं मुक्त्वा । जननीसमकं मरिष्यति गगनात् निपतितो वैरी ॥ १५ ॥
इति चिंतयन् नरवर ! कृतकृत्यः स सुरो गतः स्थानम् । देव्यपि कुञ्जरगता पतिता गगनात् सरस्तीरे ॥ १६ ॥ युग्मम् ॥ उत्तीर्य च ततो मीलिता श्रीदत्तसार्थवाहस्य |
चलिता सार्थेन समं कुशाग्रनगरे नरनाथ ! ॥ १७ ॥ १. विक्षोभयन् । २. उत्तीर्णे । ३. जनन्या सममित्यर्थः ।
सुरसुन्दरीचरित्रम्
Jain Education International
पञ्चदशः परिच्छेदः
For Private & Personal Use Only
५९३
www.jainelibrary.org