SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ दोमासियतेमासियचउम्मासाइयं तवं विविहं । काउं पभूयकालं अंतुट्टवेराणुबंधो सो ॥ २२८ ॥ मरिऊण य उववन्नो परमाहम्मियसुरेसु अंबरिसी । उववन्नमेत्तओ सो पुव्वभवालोयणं कुणइ ॥ २२९ ॥ युग्मम् ॥ नाऊण पुव्ववइरं विहंगनाणेण आसुरुत्तो सो । चिंतेइ कत्थ वइरी सा वा मह दुट्ठमहिलत्ति? ॥ २३० ॥ दुस्सीला सा पावा अणुरत्तं तह ममं परिच्चैइय। आसत्ता कणगरहे सच्चिय ता वइरिणी पढमं ॥ २३१ ॥ तारिसदुक्खं दिन्नं तइया मह जेहिं दुट्ठसीलेहिं । इण्डिं गंतुं दोन्निवि हंतव्वाइं मए ताई ॥ २३२ ॥ इय चिंतिऊण वेगेण आगओ रोसफुरफुरंतो सो । संलेहणसुंसियंगो जत्थच्छइ कणगरहसाहू ॥ २३३ ॥ द्विमासिकत्रिमासिकचतुर्मासादिकं तपोविविधम् । कृत्वा प्रभूतकालमत्रुटितवैरानुबन्धः सः ॥ २२८ ॥ मृत्वा चोपपन्न: परमाधार्मिकसुरेषु अम्बरीषः । उपपन्नमात्रात् स पूर्वभवालोकनं करोति ॥ २२९ ॥ युग्मम् ॥ ज्ञात्वा पूर्ववैरं विभङ्गज्ञानेनाऽऽशुरुष्ट सः । चिन्तयति कुत्र वैरी सा वा मम दुष्टमहिलेति ? ॥ २३० ॥ दुःशीला सा पापाऽनुरक्तं तथा माम् परित्यज्य । आसक्ता कनकरथे सैव तस्मात् वैरिणी प्रथमा ॥ २३१ ॥ तादृशदुःखं दत्तं तदा मम याभ्यां दुष्टशीलाभ्याम् । इदानीं गत्वा द्वावपि हन्तव्यौ मया तौ ॥ २३२ ॥ इति चिन्तयित्वा वेगेनाऽऽगतो रोषस्फुरस्फुरन् सः । संलेखनशुष्कागो यत्राऽऽस्ते कनकरथसाधुः ॥ २३३ ॥ १. अतुटूं-अत्रुटितम्-अनष्टम् । २. अम्बादिषु पञ्चदशप्रकारेषु पारमाधार्मिकदेवेष्वेक तमोऽम्बरीषनामा सः । ३. परित्यज्य । ४. सुसियं-शुष्कम् । सुरसुन्दरीचरित्रम् चतुर्दशः परिच्छेदः ५८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy