SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ धम्मज्झाणोवगयस्स तस्स पडिमागयस्स रयणीए । पिउवणठियस्स मुणिणो घोरुवसग्गे कुणइ पावो ॥ २३४ ॥ काउं पिसायरूवं उक्कत्तइ निसियकत्तियाहत्थो । मंसाई सरुहिराइं संभौरियपुव्वकयवइरो ॥ २३५ ॥ भीमट्टहासपुव्वं उ8 उक्खिविय खिवइ खोणीए । दुव्विसहगुरुकसाघायताडणं कुणइ पुणरुत्तं ॥ २३६ ॥ मुंचइ धूलीवरिसं खणेण उवलोहपूरियं कुणई ।। जलणवरिसेण वरिसइ छिंदइ खणेण अंगाइं ॥ २३७ ॥ काऊण हत्थिरूवं सुतिक्खदंतेहिं देई वेहाइं । नियकाइयाए सिंचइ लोलइ चलणेहिं भूमीए ॥ २३८ ॥ किं बहुणा भणिएणं निग्घिणहियएण तेण असुरेण । मुणिदेहे दुव्विसहा विहियानरओवमा वियणा ॥ २३९ ॥ धर्मध्यानोपगतस्य तस्य प्रतिमागतस्य रजन्याम् । पितृवनसंस्थितस्य मुने-|रापसर्गान् करोति पापः ॥ २३४ ॥ कृत्वा पिशाचरूपमुत्कृन्तति निशितकर्तिकाहस्तः । मांसानि सरुधिराणि संस्मारितपूर्वकृतवैरः ॥ २३५ ॥ भीमाट्टहासपूर्वमूध्वमुदिक्षप्य क्षिपति क्षोण्याम् । दुर्विसहगुरुकशाघातताडनं करोति पुनरुक्तम् ॥ २३६ ॥ मुञ्चति धूलीवर्षा क्षणेनौपलौघपूर्णां करोति । ज्वलनवर्षया वर्षति छिनत्ति क्षणेनाङ्गानि ॥ २३७ ॥ कृत्वा हस्तिरूपं सुतीक्ष्णदन्तै-र्ददाति वेधान् । निजकायिकया सिञ्चति लोलति चरणाभ्यां भूम्याम् ॥ २३८ ॥ किं बहुना भणितेन निघृणहृदयेन तेनासुरेण । मुनिदेहे दुर्विसहा विहिता नरकोपमा वेदना ॥ २३९ ॥ १. पितृवनम्-श्मशानम् । २. उत्कृन्तति । ३. संभारियं-संस्मारितम् । ४. क्षोणी-पृथ्वी। ५. वेधान् । ६. नरकोपमा । ५८८ चतुर्दशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy