SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ कह रुट्ठा मह सुंदरि ! जेण न दंसेसि अप्पयं सिग्छ । हुं हुं दिट्ठा दिट्ठा पसीय मह देसु पडिवयणं ॥ २२२ ॥ जं जं पिच्छइ लोयं तं तं पुच्छइ, तैए पिया दिट्ठा ? । एमाई विलवमाणो नीहरिओ ताओ नयरीओ ॥ २२३ ॥ उम्मत्तयरूवेणं हिडंतो विविहगामनयरेसु ।। दुहिओ दीणो वियणो छुहापिवासाहिं संतत्तो ॥ २२४ ॥ कइयावि हु संपत्तो अणेयतावसजणाउरे रम्मे । नाणादुमसयगहणम्मि आसमे विविहफलपउरे ॥ २२५ ॥ तत्थ य से कुलवइणा मैणयं संजायसत्थचित्तस्स। नियधम्मो परिकहिओ तस्सवि सो परिणओ ताहे ॥ २२६ ॥ . गिण्हिय तावसदिक्खं दइयागुरुविरहजायवेग्गो । कयकंदफलाहारो घोरतवं चरिउमारद्धो ॥ २२७ ॥ कथं रुष्टा मम सुन्दरि ! येन न दर्शयस्यात्मनं शीध्रम् ॥ हुं हुं दृष्टा दृष्टा प्रसीद मम देहि प्रतिवचनम् ॥ २२२ ॥ यं यं प्रेक्षते लोकं तं तं पृच्छति, त्वया प्रिया दृष्टा । एवमादि विलपन् निःसृतस्तस्मात् नगरीतः ॥ २२३ ॥ उन्मत्तकरूपेण भ्राम्यन् विविधग्रामनगरेषु । दुःखितो दीनो विजनः क्षुधापिपासाभिः संतप्तः ॥ २२४ ॥ कदाचिदपि खलु संप्राप्तोऽनेकतापसजनाकुले रम्ये । नानाद्रुमशतगहनेऽऽश्रमे विविधफलप्रचुरे ॥ २२५ ॥ तत्र च तस्य कुलपतिना मनाक् सञ्जातस्वस्थचितस्य । निजधर्मः परिकथितस्तस्याऽपि स परिणतस्तदा ॥ २२६ ॥ गृहीत्वा तापसदीक्षां दयितागुरुविरहजातवैराग्यः । कृतकन्दफलाहारो घोरतपश्चरितुमारब्धः ॥ २२७ ॥ १. त्वया । २. संतत्तो-संतप्तः । ३. मनाक् संजातस्वस्थचित्तस्य। ४. वेरग्गं-वैराग्यम् । ५८६ चतुर्दशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy