SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ घणवाहणोवि मरिउं जाओ सामाणिओ सुरो तस्स । विजुप्पहोत्ति इयरा देवी से चंदरेहत्ति ॥ २१६ ॥ वसुमइअज्जावि तहा पुव्वुवनस्स तत्थ देवस्स। चंदज्जुणस्स जाया देवी चंदप्पहा नाम ॥ २१७ ॥ एत्तो य सो सुबंधू दइयाइ गुरुविरहसोयसंसत्तो । हट्टघरकाणणाईसु कत्थवि य धिई अपावितो ॥ २१८ ॥ कणगरहस्स पउट्ठो चिंतेंतो विविहमारणोवायं । रोद्दज्झाणोवगओ विलवंतो दीणवयणिल्लो ॥ २१९ ॥ रयरमियहसियजंपियसहरिसअर्वगुहणाई दइयाए । पुणरुत्तं सुमरंतो जाओ सो गहगहिउव्व ॥ २२० ॥ तिसृभिः विशेषकम् ॥ तओ। निययघरम्मि न चिट्ठइ हिंडइ उज्जाणकाणणइसु । कत्थ गया केण हिया कीस निलुक्की सि जंपतो ॥ २२१ ॥ - धनवाहनोऽपि मृत्वा जातः सामानिकः सुरस्तस्य ।। विद्युत्प्रभ इतीतरा देवी तस्य चन्द्ररेखेति ॥ २१६ ॥ वसुमत्यार्याऽपि तथा पूर्वोपपन्नस्य तत्र देवस्य । चन्द्रार्जुनस्य जाता देवी चन्द्रप्रभा नाम्नी ॥ २१७ ॥ इतश्च स सुबन्धु-दयिताया गुरुविरहशोकसंसक्तः । हट्ट [ आपण ] गृहकाननादिषु कुत्राऽपि च धृतिमप्राप्नुवन् ॥ २१८ ॥ कनकरथस्य प्रदुष्टश्चिंतयन् विविधमारणोपायम् । रौद्रध्यानवशगतो विलपन् दीनवदनवान् ॥ २१९ ॥ रक्तरतहसितजल्पितसहर्षावगूहनादि दयितायाः । पुनरुक्तं स्मरन् जातो स ग्रहगृहीत इव ॥ २२० ॥ तिसृभि-विशेषकम् ॥ तताः निजकगृहे न तिष्ठति भ्राम्यति उद्यानकाननादिषु । कुत्र गता केन हृता कस्मात् निलीनाऽसि जल्पन् ॥ २२१ ॥ १. अवगूहनं-आलिङ्गनम् । २. स्मरन्। ३. निलुक्का-निलीना । सुरसुन्दरीचरित्रम् चतुर्दशः परिच्छेदः ५८५ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy