________________
घणवाहणोवि मरिउं जाओ सामाणिओ सुरो तस्स । विजुप्पहोत्ति इयरा देवी से चंदरेहत्ति ॥ २१६ ॥ वसुमइअज्जावि तहा पुव्वुवनस्स तत्थ देवस्स। चंदज्जुणस्स जाया देवी चंदप्पहा नाम ॥ २१७ ॥ एत्तो य सो सुबंधू दइयाइ गुरुविरहसोयसंसत्तो । हट्टघरकाणणाईसु कत्थवि य धिई अपावितो ॥ २१८ ॥ कणगरहस्स पउट्ठो चिंतेंतो विविहमारणोवायं । रोद्दज्झाणोवगओ विलवंतो दीणवयणिल्लो ॥ २१९ ॥ रयरमियहसियजंपियसहरिसअर्वगुहणाई दइयाए । पुणरुत्तं सुमरंतो जाओ सो गहगहिउव्व ॥ २२० ॥ तिसृभिः विशेषकम् ॥ तओ। निययघरम्मि न चिट्ठइ हिंडइ उज्जाणकाणणइसु । कत्थ गया केण हिया कीस निलुक्की सि जंपतो ॥ २२१ ॥
-
धनवाहनोऽपि मृत्वा जातः सामानिकः सुरस्तस्य ।। विद्युत्प्रभ इतीतरा देवी तस्य चन्द्ररेखेति ॥ २१६ ॥ वसुमत्यार्याऽपि तथा पूर्वोपपन्नस्य तत्र देवस्य । चन्द्रार्जुनस्य जाता देवी चन्द्रप्रभा नाम्नी ॥ २१७ ॥ इतश्च स सुबन्धु-दयिताया गुरुविरहशोकसंसक्तः । हट्ट [ आपण ] गृहकाननादिषु कुत्राऽपि च धृतिमप्राप्नुवन् ॥ २१८ ॥ कनकरथस्य प्रदुष्टश्चिंतयन् विविधमारणोपायम् । रौद्रध्यानवशगतो विलपन् दीनवदनवान् ॥ २१९ ॥ रक्तरतहसितजल्पितसहर्षावगूहनादि दयितायाः । पुनरुक्तं स्मरन् जातो स ग्रहगृहीत इव ॥ २२० ॥ तिसृभि-विशेषकम् ॥ तताः निजकगृहे न तिष्ठति भ्राम्यति उद्यानकाननादिषु । कुत्र गता केन हृता कस्मात् निलीनाऽसि जल्पन् ॥ २२१ ॥ १. अवगूहनं-आलिङ्गनम् । २. स्मरन्। ३. निलुक्का-निलीना ।
सुरसुन्दरीचरित्रम्
चतुर्दशः परिच्छेदः
५८५ www.jainelibrary.org
Jain Education International
For Private & Personal Use Only